SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रकृतशिस्त्र सम्वे एगो चिटुंति' एकं महान्तं मण्डलिवन्धं कृत्वा सर्वे एकत स्तिष्ठन्ति-स्वमतपचारार्थ समुदिता एकत्र तिष्ठन्तीत्यर्थः, योकत्र कचित्स्थाने सर्वे इमे उपविष्टारो भवेयुः तदा इमान कोऽपि पुरुषः पृच्छन्-भो भोः ! एकं वहिपूर्णपात्रं हस्ते कुरुत, तदा ते तथा कुयुः तत स्तेषां इस्तौ अधक्ष्यतः-ततः केचा वदन्ति अहो अत्याहितम्, भवनो हस्तौ मन्मलितो। स वदति तावता का हानिः, ते वदन्ति तव पीडा जायते। ततस्तान संबोध्य. प्रबोधयन स आह-यथा वह्निसंपर्काद्भवतापङ्गपीडा तथैव सर्वेषां प्राणिनामपि असमतां पीडा जायते । तस्मान केऽपि जीवाः पीडनीयाः, संहवा:अमुमेव दृष्टान्तमुपादाय सर्वे जीवा रक्षणीया:-अहिंसेव पालनीया. दया च भूतेषु विधेया । कश्चिदेक आस्तिकस्तान प्रतिबोधयितुमाह-'पुरिसे य' इत्यादि । 'पुरिसे य' पुरुषश्चकः 'सागणियाणं इंगालाण' साग्निकानामङ्गाराणाम् ‘पाई' पात्रीम् 'बहुपडिपुन्न अओमएणं' वहिमतिपूर्णाम् अयोमयेन 'संडासएण' संदेश केनकोहदण्डेन 'गहाय' गृहीत्वा ते सचे' तान् पावादकान्-अनेकपकारक-मतवादिनः 'आइगरे धम्माणं' धर्माणामादिकरान् ‘णाणापन्ने नानापज्ञान 'जाव णाणाझा. सागसंयुत्ते' यावत्-नानादुध्यवसानसंयुतान् ‘एवं क्यासी' एवमवादी-तान मावादुकान्-एवं कथिमान्-पुरुषोऽग्निपात्रं गृहीत्वा 'हं भो पाउया' ह भोः मावादुका:- भो भोः नानामतावलम्बिनः ! 'आइगरा धम्माणं' धर्माणामादिकरा, 'णाणापन्ना' नानामज्ञाः 'जाव णाणाअज्झरसाणसंजुत्ता' यावन्नानाऽध्यवसानसंयुक्ताः, 'इमं तात्र तुम्भे सागणियाणं इंगालणं पाई' इमां तावद् यूयं साग्नि कानामगाराणां पात्रीम्, 'बहुपडिपुन्न' बहुपतिपूर्णाम् 'गहाय' गृहीत्वा 'मुहुनयं मुहुत्त' मुहूर्त मुहूर्तकम् 'पाणिणा धरेह' पाणिना धरत-इस्तेन ग्रहगं कुरुत 'णो । ये सब प्रावोदुक गोल चक्कर घना कर एक स्थान पर बैठे हो ऐसे समय में कोई पुरुष अग्नि के अंगारे से परिपूर्ण भाजन को लोहे की संडासी से पकड़ कर उन धर्मों की आदि करने वाले, नाना प्रकार की प्रज्ञा वाले यावत् नाना प्रकार के निश्चय वाले प्रापादुकों से कहेहे परवादियों ! अग्नि के अंगारों से भरे हुए इस भाजन को लेकर આ સઘળા “પ્રાવાદુક વાદીઓ ગેળ ચક્ર બનાવીને એક સાથે બેડા હોય તેવા સમયે કે પુરૂષ અગ્નિના અંગારાથી ભરેલા પાત્રને લેખંડની સકસીથી પકડીને તે ધર્મોના આદિ કરવાવાળા, અનેક પ્રકારની પ્રજ્ઞા બુદ્ધિ વાળ, યાત્ અનેક પ્રકારના નિશ્ચયવાળા “પાવાદુકો વાદીને કહેવામાં આવે કે-હે પરવાદિયે ! અગ્નિના અંગારાથી ભરેલા આ પાત્રને લઈને તમે For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy