SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी टीका द्वि. शु. म. २ क्रियास्थाननिरूपणम् ३२९ ग्रादृशो विस्तारेण विचारः कृतः 'तत्थर्ण इमाई तिन्नि तेवडाई' तत्राऽमूनि त्रीणि त्रिषष्टानि त्रिषष्ट्यधिकानि, 'पावादुयसयाई भवतीति मक्खायाई' मावादुकशातानि भवन्ति इत्याख्यातानि प्रथममधर्मपक्षे त्रिषष्ट्यधिकत्रीणि शतानि तेषामन्तर्भावो भवतीति पूर्वाचार्यैः कथितम् 'तं जहा ' तद्यथा - 'किरियावाईणं अकिरियात्रा अन्माणियवाईण 'वेणइयवाईणं' क्रियावादिनाम् - अक्रियावादिनाम् अज्ञानवादिनाम् विनयवादिनाम् एते परस्परं विवदमाना वादिनः भवन्ति 'ते वि' तेsपि 'परिमित्राणमाहंसु' परिनिर्वाणमाहुः 'ते वि मोक्खमासु' तेऽपि मोक्षमाडुः ते सर्वेsvata मोक्षवादिनो भवन्ति, तथा-'ते लवंति सावगे' तेऽपि पन्ति श्रावकान - तेsपि स्वधर्मोपदेशं स्व-स्वमतावलम्विभ्यः कुर्वन्ति । 'ते वि लवंति सावरसारो' तेऽपि श्रावयितारो पन्ति - स्वकीयधर्मस्योपदेष्टारो भवन्तीति सू. २५=४० मूलम् - ते सव्वे पात्राडया आदिगरा धम्माणं णाणापन्ना नाणाछंदा णाणासीला णाणादिट्टी णाणारुई णाणारंभा जाणाज्झत्रसाणसंजुत्ता एवं महं मंडलिबंधं किच्चा सव्वे एगओ चिति । पुरिसे य सागणियाणं इंगलाणं पाई बहुपडिपुन्नं अओमएणं संडास एणं गहाय ते सव्वे पावाउए आइगरे धम्माणं णाणापन्ने जाव णाणाज्झवसाणसंजुत्ते एवं वयासी-हं भो पावाउवा ! आइगरा धम्माणं णाणापन्ना जाव णाणा अज्झवसाण पहले अधर्मस्थान का जो विचार किया गया है उसमें तीन सौ सठ वादियों (पाखंडियों) का अन्तर्भाव है। जाता है, ऐसा पूर्वा'चार्यों ने कहा है। वे वादी इस प्रकार हैं-क्रियाबादी अक्रियावादी, भज्ञानिक - अज्ञानवादी और विनयवादी । यह सब परस्पर में विवाद करने वाले वादी हैं। वे भी मोक्ष की प्ररूपणा करते हैं तथा अपनेअपने मतावलम्बियों को धर्म का उपदेश करते हैं ||२५|| પહેલા અધમ સ્થાનના જે વિચાર કરવામાં આવેલ છે. તેમાં ત્રણસે ત્રેસઠ વાઢિયા (પાખડિયા) ના અંતર્ભાવ થઈ જાય છે, એ પ્રમાણે પૂર્વાચાર્યા डेल छे. ते वाहय मा प्रभाछे छे. -हियावादी, अडियावाही अज्ञानिए, અજ્ઞાનવાદી અને વિનયત્રાદી છે, તે પણ માક્ષની પ્રરૂપણા કરે છે. તથા પાત પોતાના મતને અનુસરનારાઓને ધર્મના ઉપદેશ આપે છે. ારંપા ” ४२ For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy