SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूचकृतोत्रे विविधमकारकाः मनुष्याः भवन्ति 'तं जहा' तद्यथा-'अप्पिच्छा' अल्पेच्छा:अल्पा:-स्तोकाः परिग्रहारम्भेषु इच्छा-अन्तःकरणत्ति र्येषां ते तया, ईषदिच्छा. वन्तः, 'अपारंभा' अल्गारम्मा:-अल्पः आरम्भः कृष्यादिना पृथिव्यादिजीवोपमदों येषां ते तथा, 'अप्पारिगहा' अल्पपरिमाः-अलाः परिग्रह:-धनधान्यादि. स्वीकाररूपो येषां ते तया, 'धम्मिया' धार्मिका:-धर्मेण-प्राणातिपातादि विरमयरूपेण चरन्ति ये ते तथा, 'धम्माणुया' धर्मानुबा-धर्मभनुगन्छन्ति ये ते तथा, 'जाव' यावत्-यावत्पदात्-'धम्मिट्ठा' धर्मष्टा:-धर्म एव इष्टः-प्रियो येषां ते तथा, 'धम्मक्खाई' धर्मख्यातयः-धर्मात् ख्याति:-मसिद्धि र्येषां ते तथा, अथवा धर्मख्यायिनः धर्म-श्रुतवारित्राख्यमाख्याति-भव्येभ्यः प्रतिपादयन्ति ये ते तया, 'धम्मप्पलोई धर्मपलोकिन:-धर्ममेव प्रलोकयन्ति पश्यन्ति ये ते तथा, 'धम्मपलंगणा' धर्मपरञ्जनाः, धर्मे प्ररज्यन्ति-आमज्जन्ति ये परायणा स्ते तथा, 'धम्म समुयाया। धर्मसमुदाचारा:-धर्मः समुदाचारः-सदाचारो येषां ते तथा 'धम्मेणं चेव वित्ति कापेमाणा' धर्मेग चैत्र वृत्ति जीविकाव्यवहारं कल्पयन्त:-कुर्वन्त इति यावत् । 'विहरंति' विहरन्ति-समय यापयन्ति । कयम्भूनाः मिश्राक्षाऽवलम्बिनः देशविरता स्तत्राह-'मुसीला' सुशीलाः-शोभनाचारवन्तः 'मुत्भया' सुन्नता:कोई-कोई मनुष्य ऐसे होते हैं, जो अल्प इच्छा वाले, अल्प आरंभकृषि आदि के द्वारा जीवघात रूप सावा व्यापार वाले अल्प परिग्रह घाले अहिंसा आदि धर्म का आचरण करने वाले, धर्मानुगाली, धर्मनिष्ठ-धर्म प्रेमी, धर्म का कथन करने वाले अथवा धर्म के कारण ख्याति प्राप्त करने वाले, धर्म से प्रसन्न होने वाले धर्मपरायण, धर्म का समीचीन आचरण करने वाले, धर्म पूर्वक ही अपनी आजीविका करते हुए यावत् विचरते हैं। मिश्रपक्ष का अबलम्बन करनेवाले देशविरति श्रावक कैसे होते हैं ? शोभन आचार वाले, शोभन व्रतों वाले, सरलता से प्रसन्न होने અને ઉત્તર દિશામાં કઈ કઈ મનુષ્ય એવા હોય છે, જેમાં અલ્પ ઈચ્છાવાળા, અલ્પ આરંભ-કૃષિ ખેતી વિગેરે દ્વારા જીવઘ ત રૂપ સાવધ વ્યાપાર ધાળા, અ૫ પરિગ્રહવાળા અહિંસા વિગેરે ધર્મનું આચરણ કરવાવાળા, ધર્માનુગામી, ધર્મનિષ્ઠ ધર્મ પ્રેમી, ધર્મનું કથન કરવાવાળા, ધર્મને જ દેખ વાવાળા, ધર્મથી પ્રસન્ન થવાવાળા, ધર્મપરાયણ, ધર્મનું સારી રીતે આચરણ કરવાવાળા, ધર્મ પૂર્વક જ પિતાની આજીવિકા ચલાવતા થકા વિચરે છે. મિશ્રપક્ષનું અવલંબન કરનારા દેશ વિરતિ શ્રાવક કેવા હોય છે? શોભન આચારવાળા, સાશા ગ્રતાવાળા સરલપણુથી પ્રસન્ન થવાને યોગ્ય For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy