SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी टीक, द्वि. श्रु. अ. १ पुण्डरीकनामाध्ययनम् निषणः-निमग्नः। तच्चे पुरिसजाए' एषः तृतीयः पुरुषजातः, यथा तो पुरुषो निपगौ-निमग्नौ आस्ताम्, तथैवाऽयपि तृतीय पुरुषो दर्पाध्माता पङ्क निमग्नः । सू. ४ ___- मूलम्-अहावरे चउत्थे पुरिसजाए, अह पुरिसे उत्तराओ दिसाओ आगम्म तं पुक्खरिणिं, तीसे पुक्खरिणीए तीरे ठिच्चा पासइ तं महं एगं पउमवरपोंडरीयं अणुपुबुट्टियं जाव पडिरूवं, ते तत्थ तिन्नि पुरिसजाए पासइ पहीणे तीरं अपत्ते जाव सेयंसि णिसन्ने । तए णं से पुरिसे एवं वयासी-अहो णं इमे पुरिसा अखेयन्ना जाव णो मग्गस्स गइपरकम जपणं एए पुरिसा एवं मन्ने अम्हे एयं पउमवरपोंडरीयं उन्निक्खिस्सामो। णो य खलु एयं परमवरपोंडरीयं एवं उन्निक्खेयव्वं जहा णं एए पुरिसा मन्ने, अहमंसि पुरिसे खेयन्ने जाव मग्गस्स गइपरक्कमण्णू, अहमेयं पउमवरपोंडरीयं उन्निविखसामि तिकटु इइ वुच्चा से पुरिसे तं पुक्खरिणिं जावं जावं च णं अभिक्कमे ता तावं च णं महंते उदए महंते सेए जाव णिसन्ने चउत्थे पुरिसजाए ॥५॥ छाया-अथापर चतुर्थः पुरुष जातः, अथ पुरुष उत्तरस्याः दिश आगत्य ता पुष्करिणों तस्याः पुष्करिण्यास्तीरे स्थित्वा पश्यति तन्महदेकं पद्मावरपुण्डरीकम् से वह कीचड़ में फंस गया और शोक सागर में डूब गया। यह तीसरे पुरुष की कहानी है। जैसे पहले वाले दो पुरुष कीचड़ में फंस कर दुःखी हुए उसी प्रकार यह तीसरा भी दुःखी हो गया । ४॥ વાવના કાદવમાં ફસાઈ ગયો, અને શેક સાગરમાં ડૂબી ગયે. આ ત્રીજા પુરૂષની વાત છે. જેમ પહેલા બે પુરૂષ કાદવમાં ફસાઈને દુઃખી થયા એજ પ્રમાણે આ ત્રીજે પુરૂષ પણ દુઃખી થઈ ગયો. જો For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy