SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रकृताङ्गसूत्रे जितानेच पदार्थान गृह्णन्ति, प्रान्ताहारा अवशिष्टान्येवाऽमानि गृह्णन्ति । 'अरसाहाराः जीरकादिरसर्जितानेव आहारान् वीकुर्वन्ति, 'विरसाहारा:-विगतो रसो येषु तान् थाहारान् । समाहरन्ति, रूक्षाहारा तुच्छाहारा:-चणकाद्याहारकाः 'अंतजीवी-पंतजीवी-अन्तजीविनः-पान्तजीविनः अन्तपान्ताहारेणाऽऽजीविकां कुर्वन्ति 'आयवि. लिया' आचाम्लिका:-केचन सदैव आयम्बलं कुर्वन्ति, 'पुरिमडिया' पुरिमर्द्रिकाः दिनस्यापरार्धे प्रहरद्वये एवाऽऽहारं कुर्वन्ति, 'निविग्गिया' निस्कृितिकाः-घृतादिविकृतिरहि ताऽऽहारकाः 'अमज्जमांसारिणो' अमद्यमांसाशिनः, मद्यमांसाभ्यामिह -'बुद्धि लुम्पति यद द्रव्यं मांसवृद्धिकरं तत् त्यजेत्. उपलक्षणाद् मादकद्रव्यपरिहारः 'णो णियामरसभोई' नो निकामरसभोजी-नित्यं रसमिश्रिताऽऽहारं न कुर्वन्ति । 'ठाणाइया' स्थानान्विता:-सदा कायोत्सर्गकारिणः 'पडिमाठाणाइया' प्रतिमास्था नान्विताः प्रतिमास्थानानि-द्वादश विधानि अभिग्रहविशेषातैः समन्विताः 'उक्कुडु ____ इनसे अतिरिक्त कोई अन्ताहारी मुनि भुंजी हुई वस्तु को ग्रहण करने वाले कोई प्रान्ताहारी-बचा खुचा आहार लेने वाले, तथा वासी आहार लेने वाले कोई रस वर्जित आहार लेनेवाले, कोई विरस आहार लेने वाले, कोई रुक्षाहारी, कोई तुच्छाहारी, कोई अन्त-प्रान्त जीवी, कोई सदैव आयंबिल, करने वाले, कोई पुरिमर्द्ध करने वाले अर्थात् दिन के दो प्रहर तक आहार न करने वाले, कोई घृत आदि की विकृति का त्याग करने वाले, मद्य-मांस का सेवन न करने वाले अर्थात् बुद्धि को भ्रष्ट करने वाले सभी मादक पदार्थों का त्याग करने वाले, प्रतिदिन रसमिश्रित आहार नहीं करने वाले, कायोत्सर्ग करने वाला, घारह प्रकार की प्रतिमाओं (अभिग्रहों) से युक्त, कोई उस्कुटुक आसन આ શિવાય કઈ અંતાકારીમુની શેકેલી વસ્તુને ગ્રહણ કરવાવાળા. કોઈ પ્રાન્તાહારી-વચ્ચે ઘડ્યો આહાર લેવાવાળા તથા વસી આહાર લેવાવાળા. કઈ રસવજીત આહાર લેવાવાળા કઈ વિરસ આહાર લેવાવાળા. કોઈ રૂક્ષ આહાર લેવાવાળા. કોઈ તુચ્છ આહાર લેવાવાળા કોઈ અન્ત પ્રાન્ત જીવી. કેઈ હમેશાં આંબેલ કરવાવાળા, કેઈ પુરિમડૂઢ કરવાવાળા અર્થાત દિવસના બે પ્રહર સુધી આહાર ન કરવાવાળા. કેઈ ઘી વિગેરેની વિકૃતિને ત્યાગ કરવાવાળા, મદ્ય કે માંસનું સેવન ન કરનારા. અર્થાત્ બુદ્ધિને ભ્રષ્ટ કરવાવાળા સઘળા માદક પદાર્થોને ત્યાગ કરવાવાળા દરરોજ સરસ-આહાર ન કરવાવાળા કાત્સર્ગ કરવાવાળા, બાર પ્રકારની પ્રતિમાઓ (અભિગ્રહ) થી યુક્ત, કેઈ For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy