SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी टीका द्वि. श्रु. अ. २ क्रियास्थाननिरूपणम् २८३ मूलम्-ते णं णरगा अंतो वट्टा बाहिं चउरंसा अहे खुरप्पसंठाणसंठिया णिचंधकारतमसा ववगयगहचंदसूरनक्खत्तजोइप्पहा मेदवसामंसरुहिरपूयपडलचिक्खिल्ललित्ताणुलेवणतला असुई वीसा परमदुभिगंधा कण्हा अगणिवन्नाभा कक्खडफासा दुरहियासा असुभा गरगा असुभा णरएसु वेयणाओ। णो घेव णरएसु नेरइया णिहायंति वा पयलायति वा सुई वा रतिं वा धिति वा मतिं वा उबलभते, ते णं तत्थ उज्जलं पगाढं विउलं कडुयं ककसं चंडं दुग्गं तिव्वं दुरहियासं गेरइया वेयणं पञ्चणुभवमाणा विहरांति ॥सू० २१॥३६॥ ___ छाया-ते खलु नरकाः अन्तो वृत्ताः बहिश्चतुरस्राः अधः क्षुरमसंस्थानसंस्थिताः नित्यान्धकारतमसो व्यपगतग्रहचन्द्रपूर्यनक्षत्रज्योतिष्पथाः मेदोवसामांसरुधिरपूयपटलचिक्खललिप्तानुलेपनतलाः अशुचयो विश्राः परमदुर्गन्धाः कृष्णाः अग्निवर्णामाः कर्कशस्पर्शाः दुरधिसहा: अशुभाः नरकाः अशुभाः नरकेषु वेदनाः। नो चैव नरकेषु नरयिकाः निद्रान्ति वा पलायन्ते वा शुचि वा रति वा धृति वा मति वा उपलमन्ते । ते खलु तत्र उज्ज्वला प्रगाढां विपुलां कटुको कर्कशां चण्डां दुर्गा तीब्रां दुरधिः हां नैरयिकाः वेदनां पर्यनुभवन्तो विहरन्ति ॥पू०२१-३६॥ टीका-पुर्वोक्तोऽधार्मिकः पुरुषो नरकं गच्छत्तीति प्रतिपादितम्, नरकाच कीदृशा इति तत्स्वरूपप्रतिपादनायाऽऽह-ते णं णरगा' इत्यादि। 'ते णं णरगा' तें खलु नरकाः यान् खलु नरकान् ते अधार्मिकाः प्राप्नुवन्ति, 'ण' इति वाक्यालङ्कारे 'अंतो बट्टा' अन्तो वृत्ता:-अभ्यन्तरमदेशे गोलाकारावाहि चउरंसा' बहिबाह्यभागे चतुरस्राः चतुष्कोणाः 'अहे' अधो नीचैः 'खुरप्पसंठाणसंठिया' क्षुरपसंस्थान संस्थिता:-क्षुरसंस्थानवन्तः क्षुरधारावदतिशयेन तीक्ष्णाः 'णिचंधकारतमसा' 'ते णं णरगा' इत्यादि। टोकार्थ-अधर्मी पुरुष नरक में जाता है, यह कहा गया है, किन्तु मरक का स्वरूप कैसा है ? इसका उत्तर देते हैं. 'ते ण णरगा' त्या ટીકાર્થ-અધર્મી પુરૂષ નરકમાં જાય છે. એ કહેવાઈ ચૂકયું છે, પરંતુ નરકનું વરૂપ કેવું હોય છે? તે હવે સૂવકાર બતાવે છે For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy