SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी टीका दि.श्रु. अ.२ क्रियास्थाननिरूपणम् ૨૦ विरता-अपरिमुक्ता भवन्ति, 'एवमेव ते इथि कामेहि' एक्मे ते-पुरुषाऽधमा:स्त्रीकामेषु भोग्यविषयेषु 'मुच्छि पा गिद्धा गढिया अज्झोवान्ना मूच्छिता:-समा. सक्ताः, गृद्धाः-अत्यन्तं तद्विषयकेच्छावना, प्रथिताः-गृद्धिभावमुपगताः, अध्यु. पपन्ना स्तस्मिन्नेव विषये लीनाः 'जाव' यावत् 'वासाई' वर्षाणि 'चउपचमाई छहसमाई' चतुः पश्च षड् दश वा वर्षाणि ततः 'अप्पयरो वा भुज्जयरो वा' अल्पतरं वा भूयस्तरं वा 'कालं' कालम् 'भोगभोगाई भुं जत्नु' भोग्यभोगान् भुक्त्वा 'वेरायतणाई' वैरायतनानि इन्यमानजीवसमुदायैः सह वैरभावान् 'पविसुइत्ता' पविस्य समुत्पाद्य, 'बहूई पाबाई कम्माई संचिणिता' बहूनि पापानि कर्मणि सावध नीर. बधेन पापकर्माणि संचित्य-एकत्रीकृत्य 'उस्सन्नाई उत्सन्नानि-बहुलार्थबोधको देशीयशब्दः तेन बाहुल्येन संचित्य संमारकरेण कम्मणा' सम्भारकतेन कर्मणा, तत्र सम्भारः बहुदलिकसंयोगस्तेन कृतेन सम्पादितेन कर्मणा-अशुभकर्मभारेण युक्ताः सन्तोऽधोगतिं गच्छन्ति । 'से जहाणामए' तथानाम 'अयोगोलेइ वा' अयोगोलको वा-लोहपिण्डो वा 'सेलगोलेइ वा' शैलगोलको वा-पर्वतखण्डो वा 'उदगंसि पक्खित्ते समाणे' उदके प्रक्षिप्तः सन् 'उदगतलमइवइत्ता' उदकतळमति. वर्य-जलं विभिध 'अहे धरणितलपट्टाणे भरई' अधो धरणितळपतिष्ठानो भवति, इसी प्रकार वे अधम पुरुष स्त्री संबंधी कामभोगों में आसक्त होते हैं, अत्यन्त अभिलाषावान होते हैं, गृद्ध होते हैं और तल्लीन होते हैं। वे यावत् चार, पांच, छह या दश वर्षों तक अथवा इनसे भी कम या अधिक काल तक भोगों को भोग कर वैरायतनों को अर्थात् मारे हुए प्राणियों के साथ वैर बांध कर, विपुल पाप कर्मों का संचय करके, बहुत अधिक पाप एकत्र करके, अशुभ कर्मों के भार से युक्त होकर अधोगति में जाते हैं। जैसे लोहे का गोला या पर्वत खण्ड पानी में छोडा जाय तो वह पानी को भेद कर ठेठ नीचे जल के એજ પ્રમાણે તે અધમ પુરૂષ સ્ત્રી સંબંધી કામોમાં આસક્ત રહે છે. અત્યંત અભિલાષા વાળા હોય છે, પૃદ્ધ હેય છે, અને તલ્લીન હોય છે. તેઓ યાવત્ ચાર, પાંચ, છ અથવા દસ વર્ષે પર્યન્ત અથવા તેનાથી પણ ઓછા અથવા વધારે કાળ સુધી ભેગેને ભેળવીને વેરના સ્થાનને અર્થાત્ મારેલા પ્રાણિની સંગ્રહ કરીને ઘણું વધારે પાપ એકઠા કરીને અશુભ કર્મોના ભારથી યુક્ત થઈને અધોગતિમાં જાય છે. જેમ લખંડને ગેળે અથવા પર્વતને ખંડ પાણીમાં છોડવામાં નાખવામાં આવે તે તે પાણીને ભેદીને હેડ નીચે પાણીના તળીયે પહોંચીને ઉભું રહે છે. सू० ३६ For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy