SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी टीका द्वि. श्रु. अ. २ कियास्थाननिरूपणम् ना जननीजनको 'भायाइ वा' भ्रातेति वा 'भगिणीइ वा' भगिनीति वा सर्वत्र डा शब्दश्वार्थ-च शब्दश्च समुच्चयार्थकः, 'मज्जा इवा' मार्यति वा 'पुताइ वा पुत्रा इति वा-औरसाः कृत्रिमा वा 'धूयाइ वा मुण्डाइ वा दुहितरो वा स्नुषा वा, तत्र इहितरः-पुज्या, स्नुषा-पुत्रवधूः, इति यावत् प्रदर्शितः परिवार, सम्मति-एतस्य द्राकमकारं दर्शयति-यदा खच काकर्मा कुप्यति तदा स्वल्पं वा-महान्तं वाहपराधम् अविगणय्य महद्दण्डमेव प्रयच्छति, तदेव दर्शयति-तेसि पि य प अन्न: परसि अहालहुगंसि अपराहंसि सयमेव गरुयं दंडं णित्तेई तेषां च-आरतरि: काप्पा महापितमभृतीनाम्-अन्यतरस्मिन् लघुकेऽवि अपराधे स्वयमेव स क्रूरकर्मा तान् दण्डं निवर्तयति-तेषु दण्डान् योनयति 'सीयोदगवियसि उच्छोलिता भवह शीतोदकविकटे-उत्क्षेप्ता भवति शिशिरे शीत जलहदादौ निक्षिपति, निदाघे चतप्ते पयसि निक्षिपति 'जहा मित्तदोसवत्तिए जाव' यया मित्रदोषप्रत्यायिके यावत् मित्रदोषमत्ययिकपकरणे ये दण्डाः पदर्शिता स्तानेव दण्डान् ददातीति, एवं कुत्सिताचारमपन्नः सन् 'अहिए' अहितः, यो हि न हितो मातृपतीनामपि भार्या औरस या दत्तक आदि पुत्र, पुत्री, पुत्रवधू आदि। जब वह क्रूर पुरुष इनमें से किसी पर कुपित होता है, तष अपराध छोटा है या बड़ा, इस बात की परवाह न करके गुरुतर दंड ही उन्हें देता है । यही बात सूत्रकार कहते हैं उनका छोटासा अपराध होने पर भी उन्हें भारी दंड देता है, जैसे-शीतकाल में उन्हें ठंडे पानी में डाल देता है, इत्यादि उन सब दंड प्रकार का कथन यहां करना चाहिए जो मित्रवेष प्रत्ययिक क्रिया. स्थान में गिनाये हैं। इस प्रकार का आचरण करनेवाला पापी पुरुष अपना भी अहित બહેન સ્ત્રી સગો કે દત્તક પુત્ર, પુત્રી, પૂત્ર વધૂ, વિગેરે જ્યારે તે કૂર પુરૂષ એમના પૈકી કોઈના પર ક્રોધ યુક્ત બને છે, ત્યારે તેને અપરાધ નાને હોય કે મેટે હોય તે તરફ લક્ષ્ય ન કરતાં તેને ભારે શિક્ષા જ કરે છે. હવે એજ વાત સૂત્રકાર બતાવે છે. – જ તેને નાને સરખે અપરાધ થાય ત્યારે પણ તેને ભારે દંડ કરે છે, જેમ કે–ડીની મોસમમાં તેને ઠંડા પાણીમાં નાખે છે. વિગેરે તે સઘળા દંડોનું કથન અહિયાં કરવું જોઈએ. કે જે મિત્ર દ્વેષ પ્રત્યયિક ક્રિયાસ્થાનમાં ગણાવવામાં આવેલ છે. આવા પ્રકારનું આચરણ કરવાવાળા પાપી પુરૂષ પિતાનું પણ અહિત A .. For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy