SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रकृताङ्गसूत्र 'अहालहुगंसि अपराहसि' यथालघुकेऽपि अराधे कारण शान्लाते सति 'सयमेव' स्वयमेव-सोऽनार्यः ‘गरुयं दंड निवत्तेई' लघाववि अपराधे न अपराधानुकूलम् अपितु-ततोऽपि अधिकं दण्डं नियच्छति ददातीत्यर्थः, कीदृशान् दण्डान निवर्तयति तादृशपकारं दर्शयति-तं जहा' तथा 'इमं दंडेह' इमं दण्डयत सर्वस्वापहरणेन, 'इमं मुंडेह' इमं मुण्ड यत-मुण्डनं कारयत, 'इमं तज्जेह' 'इमं वर्जयत, तर्जनम्-अशुलीनिर्देशपूर्वकं कटुवाचा भर्त्सनम्, 'इमं तालेह' इमं ताडयत-दण्डादिना चपेटादिना वा, 'इमं अदुवंधणं करेह' इमम् अन्दकबन्धनं कुरुत, अन्यते वध्यतेऽनेन इत्यन्दकः (हथकडी) ति भाषायां तेन बन्धनं नियन्त्रणं यस्य तथाभूतं कुरुत, भुनी अष्टभ्य पृष्टं आरोप्य बन्धयत, 'इमं नियडबंधणं करेह' इमं निगडबन्धनं कुरुत निगडेन 'बेडीति' पसिद्धेन बन्धनं यस्य तथा भूतं कुरुत-हस्तयोः पादयोस्त्वायसीं शृङ्ख बन्धयत 'इमं हड्डिंबंधणं करेह' इमं हाडी बन्धनं कुरु।-खोट बन्धनं (खोड।) इति लोकपमिद्धं कुरुत, इमं चारगबंधणं करेह' इमं चारकबन्धनं कुरुत-करागृहे बन्धनं कुरुत, यावता बन्धनेन बद्धोऽपि यथा कथश्चित् सातिकष्टं चलति-स्वलति च, तामधनं चारकान्धनम् 'इमं नियडजुगलसंकोचियमोडियं करेह' इमं निगडयुगलसङ्कोचितमोटितम् कुरुत, निगडस्य युगलं युग्मं तेन पूर्व सङ्कुचितः पश्चाद् मोटितः-कुटलीकृतस्तथा कुरुत पुरुष उन्हें भारी दंड देता है। अर्थात् दंड देने के लिए कहता है-इसे दण्डित करो-मारो, इसका मस्तक मुंडलो, इसकी तर्जना करो-इसे धमकाओ, भर्त्सना करो, इसे डंडे लगाओ, इसे हथकडियां पहना दो अर्थात् हाथ पीछे करके बांध दो, इस के पैरों में बेडियां डालदो, इसे हडि (खोडे) में डालदो इसे कारागृह में बंद कर दो, अर्थात् ऐसे बन्धन में डालदो कि इसका चलना-फिरना कठिन हो जाय एवं चलते-चलते गिर पडे, इसके दोनों हाथों को दो बेडियों से बांधकर मरोड दो जिससे એક નાનું સરખે કારણ વશાત્ અપરાધ થઈ જાય તે તે અધર્મી પુરૂષ તેને ભારે શિક્ષા કરે છે, તે દંડ આપવા માટે કહે છે કે–આને દંડ કરો – મારો, આનું માથું મુંડાવી નાખે. આને તિરસ્કાર કરે, આને ધમકાવે, નિંદા કરે, આને દંડા લગાવે, આને હાથકડિયે પહેરાવી દે અથર્ હાથ પાછળ બાંધી દે. આના પગમાં બેડી નાખો. આને હડીમાં નાખો; આને જેલમાં પૂરી દે, અર્થાત્ એવા બંધનમાં નાખે કે આનું ચાલવું, ફરવું, કઠણ થઈ જાય, અને ચાલતા ચાલતા પડી જાય, આના બંને હાથોને બે બેડિયેથી બાંધીને મરડી નાખે. જેથી તેના હાથ તૂટી જાય, આના હાથ For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy