SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी टीका द्वि. श्रु. अ.२ क्रियास्थाननिरूपणम् वा कालं अँजित्तु भोगभोगाइं पविसुइत्ता वेरायतणाई संचिणित्ता वहुई पावाई कम्माइं उस्सन्नाइं संभारकडेण कम्मणा से जहा णामए अयगोलेइ वा सेलगोलेइ वा उदगंसि वा पक्वित्ते समाणे उदगतलमइवइत्ता अहे धरणितलपइटाणे भवइ, एवमेव तहप्पगारे पुरिसजाए वज्जबहुले धूतबहुले पंकबहुले वेरबहुले अप्पतियबहुले दंभबहुले णियडिबहुले साइबहुले अयसबहुले उस्सन्नतसपाणघाई कालमासे कालं किच्चा धरणितलमइवइत्ता अहे णरगतलपइट्टाणे भवइ ॥सू० २०॥३५॥ छाया-अथाऽपरःप्रथमस्य स्थानस्य अधर्मपक्षस्य विभङ्गः एवमाख्यायते । इह खलु पाच्यां वा ४, सन्त्येकनये मणुष्या भवन्ति-गृहस्थाः महेच्छा महारम्माः महापरिग्रहाः अधार्मिकाः अधर्माऽनुगाः अधर्मिष्ठाः अधर्मख्यायिनः अधर्मपायजीविनः अधर्मपलोकिनः अधर्मपरञ्जनाः अधर्मशीलसमुदाचाराः अधर्मेण चैक वृत्ति कल्पयन्तो विहरन्ति । जहि छिन्धि, भिन्धि, विकर्तकाः लोहितपाणयः चण्डाः रौद्राः क्षुद्राः साहसिकाः उत्कुश्चनवश्वनमायानिकृतिकूटकपटसातिसंपयोगबहुलाः दुःशीलाः दुताः दुःपत्यानन्दाः असाधवः सर्वस्मात् माणातिपातात अपतिविरताः यावज्जीवनं यावत् सर्वस्मात् परिग्रहादप्रतिविरताः यावज्जीवनम् । सर्वस्मात् क्रोधाद् यावद् मिथ्यादर्शनशल्यादपतिविरताः, सर्वस्मात् स्नानोन्मर्दनवर्णकगन्धविलेपनशब्दस्पर्शरसरूपगन्ध माल्यालङ्कारादप्रतिविरताः यावज्जीवनम् । सर्वस्मात् शकटस्थयानयुग्यगिल्लिथिल्लिस्यन्दमानिका शयनासनयानवाहनमोग्यभोजनपविस्तरविधितः अपतिविरताः यावज्जी नम्। सर्वतः क्रयविक्रयमाषार्धमाष. रूपकसंव्यवहारादपतिविरताः यावज्जीवनम्, सर्वस्माद हिरण्यसुवर्णधनधान्यमणिमौक्तिकशङ्खशीलापवालादपतिविरता यावज्जीवनम् । सस्मिात् कूस्खलकूटमानात् अपतिविरता यावजीवनम्, सर्वस्मात् आरम्भसमारम्भादतिरिता यावजीवनम् । सर्वस्मात करणकारणतः अपतिविरताः यावज्जीवनम् । सर्वतः पचनपाचनतः अपतिविरता यावज्जीवनम्। सर्वतः कुट्टनपिट्टनतर्जनताडनवधवन्धनपरिक्लेशाद्रपतिविरताः पावज्जीवनम् । येचाऽन्ये तथापकाराः सायद्या अबोधिकाः कर्मसमारम्भाः परमाणपरितापनकराः ये अनायः क्रियन्ते ततोऽमतिविरताः यावज्जीवनम् । तद् यथा For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy