SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रकृताजस्थे स्थित भवन्ति, अभ्युत्थाय अनेके किं कुर्वन्ति तत्राह-'मण देवाणुपिया' भणत-कथयत हे देशानुपियाः ! 'किं करेमो किं आहरेमो कि उवणेमो' * कुर्मः, किमाहरामा, किमुफ्नयामा-किमानीय असं यामः किं आचि. हामो' किमातिष्ठामा-कस्मिन् कार्ये वर्तामः किं भे हियं इच्छियं कि युमा हितमित्रम् 'भे' इति युष्माकम् कि भे आसगस्त सयइ' किं युष्माकम् आस्यस्य स्वदते-किं भवतां मुखाय रोचते, 'तमेव पासित्ता' तमेव तादृशं पुरुषम् दृष्ट्या 'अणारिया' अनार्याः ‘एवं वयंति' एवं वदन्ति देवे खलु अयं पुरिसे' देवः खल अयं पुरुष: 'देवसिणाए खल अयं पुरिसे' देवस्नातका- देवश्रेष्ठः खलु अयं पुरुषः देनीवणिज्जे खलु अयं पुरुषः' देवानां हि जीवना व्यतिगमयति 'अन्ने वि यणे अनीति' अपेऽप्येनमुपजीवन्ति, अन्येऽपि बहसः एनमुम्जीवन अस्याऽऽधारण स्वकीयजीवनयात्राम् आनन्दभागितया गमयन्ति 'तमेव पासित्ता आरिया वयंति' तमेव दृष्ट्वा आर्याः पुनरेवं वदन्ति भोगाद्यासक्तमानसं ते पुरुषविशेष यमनाया: पुण्यफल भोक्तारं मन्यन्ते । 'अभिक्न कू रकम्मे ख अयं पुरिसे' अयं पुरुषस्तुहाजिर हो जाते हैं और कहते हैं-हे देवों के प्यारे आज्ञा दीजिए क्या करें ? क्या लावें ? क्या अर्पण करें ? किस कार्य में लगे ! आपको क्या हितकर और क्या इष्ट है ? आपके मुख को क्या रुचिकर है ? .... इस प्रकार के सुख भोगने वाले पुरुष को देख कर अनार्य लोग ऐसा कहते हैं- यह पुरुष तो देव है ! देव ही क्या, देवों में भी श्रेष्ठ है, यह दिव्य जीवन व्यतीत कर रहा है ! इसके सहारे दूसरे भी बहुत से लोग गुलछरे उड़ा रहें हैं-सुखपूर्वक जीवन यापन कर रहे हैं ! किन्तु उसी भोगासक्त पुरुष को देख कर आयें जन इस प्रकार कहते हैं-यह पुरुष अत्यन्त ही कर कर्म करने वाला है ! यह बड़ा ही જાય છે. અને કહે છે કે હે દેવના પ્યારા ! આજ્ઞા આપે અમે શું કરીએ? શું લાવી એ? શું અર્પણ કરીએ? શું કાર્યમાં લાગીએ? અપને શું હિતકર અને ઈષ્ટ છે ? આપના મુખને શું ગમશે? આવી રીતના સુખને ભેગવવા વાળા પુરૂષને જોઈને અનાર્ય લોકો 2-20 ५३५ ते ४ थे, ३१४ शु१ वाथी ५ उत्तम छे. આ દિવ્ય જીવન વીતાવી રહેલ છે. તેની સહાયથી બીજા પણ ઘણા લોકો મજા ઉડાવી રહ્યા છે. એટલે કે સુખી જીવન વિતાવી રહેલ છે. પરંતુ એ ભેગાસક્ત પુરૂષને આર્ય જ્યારે એવું કહે છે કે –આ પુરૂષ ક્રૂર કર્મ કરવાવાળે છે. આ ઘણે જ ધૂર્ત છે. આ પિતાની રક્ષામાં For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy