SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रकृताङ्गसूत्रे मानं मार्ग न विजानाति । 'णो मग्गस्स गइपरकामण्णू' नो मार्गस्य गतिपरा. क्रमज्ञः, मार्गस्य यो गतिपराक्रमौ त योरपि ज्ञाता नास्ति । 'जन्न एस पुरिसे एवं मन्ने' यस्मादेष पुरुष एवं मन्यते-ये पुनरन्ये कोविदास्तेषु 'अहं खेयन्ने कुसले' अहं तु खेदसः कुशलः 'जाव पउमवरपोंडरीयं' यावत् पद्मरपुण्डरीकम् 'उनि. क्खिस्सामि' उन्निक्षेप्स्यामि-उवृत्याऽऽनेष्यामि, 'णो य खलु एयं परमवरपोडरीयं न खलु एतत पावरपुण्डरीकम् ‘एवं उन्निक्खेयव्यं जहा णं एस पुरिसे मन्ने' एवम् उन्निक्षेप्न यथैष पुरुषो मन्यते । नैतस्य कमलस्योद्धरणं सुलभंयथाऽयं सरलं बुद्धिमान्धाज्जानाति किन्तु एतस्योद्धरणं सातिश्यं कठिनम् । 'अहमंसि पुरिसे' अहमस्मि पुरुषः 'खेयन्ने कुसले पंडिए वियत्ते मेहावी बाले मग्गत्थे मग्गविऊ' खेदज्ञः कुशलः पण्डितोव्यक्तो मेधावी अबालो मार्गस्यो मार्गवित् , 'मग्गस्स गइपरक्कमण्णू' मार्गस्य गतिपराक्रमज्ञः 'अहमेयं पउभवरपोडद्वारा सेवित मार्ग को जानता भी नहीं है, मार्ग संबंधी गति और पराक्रम का ज्ञाता नहीं है। इसने बहुत अनुचित कर्म किया। किन्तु मैं इसके समान नहीं हूं। मैं मार्ग के परिश्रम का ज्ञाता हूं, कुशल हूं, यावत् उस उत्तम पुण्डरीक को उखाड कर ले आऊंगा। जैसा यह पुरुष समझता है, वैसे वह उत्तम कमल उखाड कर नहीं लाया जा सकता। उस कमल को उखाड कर लाना वेसा सरल नहीं है जैसा कि मूर्खता के कारण यह पुरुष समझता है । उसका उखाडन। बहुत ही कठिन है। मैं मर्द हूं, खेदज्ञ, कुशल, पण्डित, परिपक्व, मेधावी. ज्ञानवान, मार्ग में स्थित और मार्ग का ज्ञाता हूं। અવલખન કરેલ નથી. સંપુરૂએ સેવિત માર્ગને તે જાણતા પણ નથી. માર્ગ સંબંધી મતિ અને પરાક્રમને તે જાણતા નથી. આણે ઘણું જ અગ્ય કર્મ કર્યું છે. પરંતુ હું એના જેવો મૂર્ખ નથી, હું માર્ગમાં થનારા પરિશ્રમને જાણવાવાળો છું, કુશળ છું. યાવત તે ઉત્તમ પુંડરીકને ઉખેડીને લઈ આવીશ. જે રીતે આ કાદવમાં ફસાયેલ પુરૂષ સમઝે છે, તે રીતે આ ઉત્તમ કમળ ઉખાડીને લાવી શકાતું નથી. તે કમળને ઉખ ડીને લાવવું તે એટલું સહેલું નથી, કે જેમ આ પુરૂષ પિતાના મૂખપણાથી સમઝે છે. તેને ઉખાડવું घा १ ४४९ छ, म छु. मेश-परिश्रमाने नारे। छु. १ छु, પંડિત છુ. પરિપકવ છું. મેધાવી–બુદ્ધિશાળી છું. જ્ઞાનવાન છું, માર્ગમાં સ્થિત અને માર્ગને જાણનારે છું. For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy