SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . सूत्रकृताङ्गसने महता पापेन युक्तःसन् स्वस्य महापापी ते शब्देन प्रसिद्धिम् 'उबक वाइत्ता भाई' उपख्यापयिता भवति, ‘स एगइभो' स ए एतयः कोऽपि पुरुषः 'मच्छिषभावं पडिसंधाय' मात्स्यिकमा प्रतिसन्धाय-मत्स्यवधात्मकं कार्यमङ्गीकृय 'मच्छं था अण्णयरं वा तसं पाणं हंता जान' मत्स्यं वा अन्यतरं वा त्रसं पाणं हत्वा यावर स्वकीयजीविकां करोति, इति स जीवधात्मकं कार्य कुर्वन महता पापेन लिप्तः घात. कतया स्वस्य प्रसिद्धिं लोके कारयति, 'उवश्वाइत्ता भवई' उपख्यापयिता भवति । 'से एगहो' स एकतयः कश्चि-पुरुषः 'गोवाया भावं पडि संधाय' गोघातकभावं पतिसन्धाय-गवां मारणकार्य मङ्गीकृत्य 'तमेव गोणं वा अणयरं वा तसं पाणं हता जाव' तामेव गामन्य तरं वा असं पाणं हत्वा छित्वा यावत्स्व जीविकामर्जयति, इति स एवं महता पापेन युक्तः स्वस्याकीति लोके पसारयति, स्सस्याऽपयशसः 'उपक्खाइचा भाई' उपख्यापयिता भवति, ‘से एगइओ' स एकतयः कोऽपि पुरुषः 'गोवाल मावं पडिसंधाय' गोपालमा प्रतिसन्धाय-गवां पालकत्वमङ्गीकृत्य 'उमेर गोबालं परिनविय परिजवि। हंता जाव' तमेव -पाल्यमेव गोवालं वत्सरं परिविच्य परिविध-गोसमुदायात् बहिनीत्वा ताडयति, इति स तादृशपशुताडनादिनिषिद्ध कार्य कुर्वन्, महता पापेन युक्तः सन् स्वात्मनोऽपकीलों के 'उबक्खाइत्ता भवई' उपख्यापयिता भवति, 'से एगइओ' स एकतयः कोऽपि पुरुषः और घोर पाप करके घातक के रूप में अपनी प्रसिद्धि करता है। कोई पुरुष गोघातक बन कर गाय अथवा अन्य किसी प्रागीका हनन, छेदन, भेदन आदि करके अपनी आजीविका चलाता है। वह घोर पाप कर्म करके लोक में अपनी अपकीनि फैलाता है। कोई गोपालक बन कर उसी पालनीय गाय के बछड़े-बछड़ी को गायों के झुंड में से बाहर निकाल कर ताड़न करता है। वह पशु ताड़न आदि निषिद्ध कर्म करता हुआ घोर पाप से युक्त होकर लोक में अपने अपयश का ભેદન વિગેરે કરે છે. અને ઘેર પાપકર્મ કરીને ઘાતક પણાથી પિતાને પ્રસિદ્ધ કરે છે. કેઈ પુરૂષ ગોઘાતક બનીને ગાય અથવા બીજા કેઈ પ્રાણીનું હનન. છેદન, ભેદન, વિગેરે કરીને પિતાની આજીવિકા ચલાવે છે, તે ઘેર પાપકર્મ કરીને દુનિયામાં પિતાની અપકીર્તિ ફેલાવે છે, કેઈ ગેપાલક બનીને તે પાલન કરવા ગ્ય ગાયના વાછડા વાછડીને ગાયના ટેળામાંથી બહાર કહાડને મારે છે, તે પશુતાડન વિગેરે નિશિદ્ધ કર્મ કરતા થકા ઘેર પાપથી યુક્ત થઈને દુનિયામાં પિતાને અપયશ ફેલાવે છે, કઈ કુતરાઓને For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy