SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सार्थबोधिनी टीका द्वि. थु. अ. २ क्रियास्थाननिरूपणम् २३१ 'सन्धाय स्वीकृत्य 'तमेव' धनिकं स्वामिनम् ' उपचरियं' उपचर्य - संसेव्य 'हंता - छेता - भेत्ता पत्ता' हत्वा छित्वा भित्त्वा - लोपयित्वा 'विल्लुपता' विलोप्य 'उदवेत्ता' उपद्राव्य-जीवनं विनाश्य ' आहार' आहार्यम् - माध्यं धनम् आहारे' आहारयति-लुष्टयति-उपार्जयति ततो धनम् 'इति से' इत्येवं प्रकारेण . सः - स्वामिघातकारी 'महया' 'महद्भिः 'पावेहि' पापैः 'कम्मे हि' कर्मभिः 'अत्तार्ण' आत्मानम् 'उबक्खाइत्ता' उपख्यापयिता- पापिष्ठतया आत्मनः प्रसिद्धिं करोति, 'भव' ईदृशो भवति, तथा-' से एगइओ' स एकक:- कश्चित्पुरुषः 'पडिव हियभावे' 'प्रतिपथिक भावम् 'पडिसंधाय ' प्रतिसन्धाय - कुतश्चिद् ग्रामादागच्छन्तं धनिकं पुरुषं संमुखी भूत्वा तमेव पाडिपडे ठिच्चा' तमेव धनिकं प्रतिपथे स्थित्वा तस्य मार्गे स्थितः सन् 'तमेत्र देता छेता भेता-ल पड़ता- विलुं पड़ता- उद्दवइत्ता - आहारं आहारे' हवा-छिया- भित्ता-लोपथित्वा विळोप्य उपद्राव्य आहारम् - आहरणीयं धनादिकम् आहरति- अर्जयति । 'ति से' इति सः 'महया पावेहिं कम्मेहिं' महभिः पापैः कर्मभिः 'अत्ताणं' आत्मानम् 'उवक्खाइता भव' उपस्यापयिता भवति - पापिष्ठतया स्वात्मनः प्रसिद्धिकर्त्ता भवति इति भावः 'से एगइओ' स एकतयः कश्चित्पापी पुरुषः 'संधिछेद्गभावं परिसंघाय ' मतिसन्धाय छेदकभावं तस्करो भूत्वा तमेव सन्धिम् 'छेत्ता - भेत्ता जाव' सन्धि छित्वा भिवा यावत् का अन्त कर देता है और धन को हरण कर लेता है। इस प्रकार अपने स्वामी का घातक वह पुरुष घोर पापकर्म करके अपने आपको पापिष्ठ के रूप में प्रसिद्ध करता है । कोई पुरुष किसी ग्राम आदि की ओर मार्ग में जाते हुए धनिक के सामने आकर मार्ग में ही हनन, छेदन, भेदन, लुम्पन, विलुम्पन अथवा उपद्रावण ( मार डालना) करके उसके धनादि को हरण कर लेता है। इस प्रकार वह घोर पाप कर्म करके आत्मा को पापिष्ठ के रूप में प्रसिद्ध करता है । कोई पापी पुरुष सेंध लगाकर और धनवान के घर में घुस कर उसका धन हर लेता અંત કરી દે છે. અને તેનું ધન હરી લે છે. આ રીતે પેાતાના સ્વામીને ઘાત કરવાવાળા તે પુરૂષ ઘેશ્વર પાપકર્મ કરીને પાતાને પાષ્ઠિના રૂપથી પ્રસિદ્ધ કરે છે. કોઈ પુરૂષ કેાઈ ગામ વિગેરે તરફે માર્ગમાં જનારા ધનવાननी साझे काने भार्गभां४ हनन, छेहन, लेहन, सुपन, विद्युधन अथवा ઉપદ્રાવણુ (મારી નાખવા) કરીને તેના ધન વિગેરેનું હણ કરી લે છે, આ રીતે તે ઘેર પાપકમ કરીને પે.તાના આત્માને પાપી તરીકે પ્રસિદ્ધ કરે છે. ફાઇ પાપી પુરૂષ ખાતર પાડીને ધનવાનના ઘરમાં પેસીને તેના ધનનું હરણુ For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy