SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी टीका द्वि. श्रु. अ.१ पुण्डरीकनामाध्ययनम् पडिरूवं तं च एत्थ एगं पुरिसजापं पासई पहीणतीरं अपत्त पउमवरपोंडरीयं णो हव्याए णो पाराए अंतरा पोक्खरिणीए सेयंसि णिसन्नं, तए णं से पुरिसे तं पुरिसे एवं वयासी-अहो णं इमे पुरिसे अखेयन्ने अकुसले अपडिए अवियत्ते अमेहावी बाले णो मग्गत्थे णो मग्गविऊ णो मग्गस्स गइपरकमण्णू जन्नं एस पुरिसे एवं मन्ने अहं खेयन्ने कुसले जाव पउमवरपोंडरीयं उन्निक्खिस्लामि णो य खलु एयं पउमवरपोंडरीयं एवं उन्निक्खेयव्वं जहा णं एस पुरिसे मन्ने अहमंसि पुरिसे खेयन्ने कुसले पंडिए वियत्ते मेहावी अबाले मग्गत्थे मग्गविउ मग्गस्त गइपरकमण्णू अहमेयं पउमवरपोंडरीयं उन्निक्खिस्सामि त्तिकट्ठ इइ वच्चा से पुरिसे अभिक्कमे तं पुक्खरिणिं, जावं जावं च णं अभिकर्मइ तावं तावं च णं महंते उदए महंते सेए पहीणे तीरं अपत्ते पउमवरपोंडरीयं णो हव्वाए णो पाराए अंतरा पोक्खरिणीए सेयंसि णिस ने दोच्चे पुरिसजाए ॥सू०३॥ छाया-अथापरो द्वितीयः पुरुषजातः, अथ पुरुषो दक्षिणस्या दिश आगत्य तां पुष्करिणी, तस्याः पुष्करिण्यास्तीरे स्थित्वा पश्यति तन्महदेकं पनवरपुण्डरीकम् आनुपूर्कोस्थितं प्रासादिकं यावत् प्रतिरूपम् । तं चात्रैकं पुरुषजातं पश्यति पहीणतीरम् अप्राप्तपद्मवरपुण्डरीकं नो अर्वाचे नो पाराय, अन्तरा पुष्करिण्याः सेये निषण्णम् ! ततः खलु स पुरुषस्तं पुरुषमेवमवादीत्-अहो खलु अयं पुरुषोऽखेदज्ञोऽ. कुशलोऽपण्डितोऽव्यक्तोऽमेधावी वालः नो मार्गस्थो नो मार्गवित् नो मार्गस्य गतिपराक्रमझो यस्मादेष पुरुष एवं मन्यते, अहं खेदज्ञः कुशलो यावत् पावरपुण्डरीकम् उन्निक्षेप्स्यामि न च खलु एतत् पद्मवरपुण्डरीकम् एवम् उनिक्षेप्तव्यं यथेष पुरुषो मन्यते । अहमस्मि पुरुषः खेदज्ञः कुशलः पण्डितो व्यक्तो मेधावी अबालो मार्गस्थो मार्गविद् मार्गस्य गतिपराक्रमज्ञोऽहमेतत् पावरपुण्डरीकम् उन्निक्षेप्या. मीति कृत्वा इत्युक्त्वा स पुरुषोऽभिक्रामति मतां पुष्करिणी। यावद् यावद् च खल For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy