SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी टीका द्वि.श्रु. अ.२ क्रियास्थाननिरूपणम् णो अन्नेण णिहरावेइ णो पडिविद्धंसेइ, एवमेव णिण्हवेइ, अविउद्रमाणे अंतो अंतो रियइ, एवमेव माई मायं कटु णो आलोएइ णो पडिक्कमेइ णो गिदइ णो गरहइ, णो विउदृइ णो विसोहेइ णो अकरणाए अब्भुटेइ णो अहारिहं तबोकम्म पायच्छित्तं पडिवजइ, माई अस्सि लोए पच्चायाइ माई परंसि लोए पुणो पुणो पच्चायाइ निदइ गरहइ पसंसइ णिच्चरइ ण नियहइ णिसिरियं दंडं छाएइ, माई असमाहडसुहलेस्से यात्रि भवइ, एवं खलु तस्स तप्पत्तियं सावजति आहिज्जइ, एक्कारसमे किरियट्ठाणे मायावत्तिए ति आहिए ॥सू० १२॥२७॥ छाया- अथाऽपरमेकादशं क्रियास्थानं मायाप्रत्ययिकमित्याख्यायते । ये इमे भवन्ति गृहाचाराः तमः काषिणः उलू कपत्रलघः पर्वगुरु काः ते आर्याअपि सन्तः अनार्या भाषा अपि प्रयुञ्जते । अन्यथा सन्तमात्मानमन्यथा मन्यन्ते अन्यत् पृष्टा अन्यद् व्यागृणन्ति अन्यस्मिन् आख्यातव्ये अन्यद् आख्यान्ति । तद्यथा नाम कश्चित् पुरुषः अन्तः शल्यः तं शल्यं नो स्वयं निहरति नाऽप्यन्येन निरियति नाऽपि प्रतिविध्वंसयति, एवमेव निहनुते पीडयमानः अन्तः अन्तः रोयते, एवमेव-मायी मायां कृत्वा नो आलोचति नो प्रतिक्रमते नो निन्दति नो गर्हते नो त्रोटयति नो विशोधयति नो अकरणाय अभ्युत्तिष्ठते नो यथाई तपःकर्म प्रायश्चित्तं प्रतिपद्यते, मायी अस्मिन् लोके प्रत्यायाति मायी परस्मिन् लोके पुनः पुनः प्रत्यायाति निन्दति गर्हते प्रशंसति निश्चरति न निवर्तते । निमृज्य दण्ड छादयति, मायी असमाहतशुभलेश्यश्वाऽपि भवति एवं खलु तस्य तत्प्रत्ययिकं सावध मित्याधीयते, एकादशं क्रियास्थानं मायापत्ययिकमित्याख्यातम् ॥सू०१२=२७॥ टीका-'मित्रदोषपत्ययिकं दशमं क्रियास्थानं निरूपितं सम्प्रति माया (११) मायाप्रत्ययिक क्रियास्थान 'अहावरे एकारसमे किरियट्ठाणे' इत्यादि । टीकार्थ-मित्र द्वेष प्रत्ययिक नामक दसवें क्रियास्थान का निरूपण (૧૧) માયા પ્રત્યયિક ક્રિયાસ્થાન 'अहावरे एक्कारसमे किरियाणे' या ટીકાથ–-મિત્રદ્રષ પ્રત્યયિક નામનુ દસમાં કિયાસ્થાનનું નિરૂપણ કર For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy