SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रकृताङ्गो मूलम्-अहावरे णवमे किरियट्ठाणे माणवत्तिए त्ति आहिजह, से जहा णामए केइपुरिसे जातिमएण वा कुलमएण वा बलमएण वा रूवमएण वा तवोमएणं वा सुयमएणं वा लाभमएण वा इस्सरियमएण वा पन्नामएण वा अन्नतरेण वा मयट्टाणेणं मत्ते समाणे परं हीलेइ निदेइ खिंसइ गरहइ परिभवइ अवमण्णेइ, इत्तरिए अयं, अहमंसि पुण विसिजाइ कुलबलाइगुणोववए, एवं अप्पाणं समुक्कस्से, देहच्चुए कम्मबितिए अवसे पयाइ, तं जहा-गब्भाओ गम्भं जम्माओ जम्मं माराओ मारं गरगाओ णरगं चंडे थद्धे चवले माणी यावि भवइ, एवं खलु तस्स तप्पत्तियं सावज्जति आहिज्जइ, णवमे किरियहाणे माणवत्तिए ति आहिए ॥सू० १०॥२५॥ । छाया-अथाऽपरं नवमं क्रियास्थानं मानपत्ययिकमित्याख्यायते । तद्यथानाम कश्चित् पुरुषो जातिमदेन वा कुलमदेन वा बलमदेन वा रूपमदेन वा तोमदेन वा श्रुतमदेन वा लाभमदेन वा ऐश्वर्यमदेन वा प्रज्ञामदेन वा अन्यतरेग वा मद. स्थानेन मत्तः सन् परं हीलयति निन्दयति जुगुप्सति गर्हति परिभाति अवमन्यते इतरोऽयम् अहमस्मि पुनः विशिष्टजाति कुलबलादिगुणोपेतः, एवमात्मानं समुत्कर्षयेत् । देहच्युतः कर्मद्वितीयोऽशः प्रयाति, तद्यथा-गर्भतो गर्भम् , जन्मतो जन्म, मरणान्मरणम्, नरकान्नरकम्, चण्डः स्तब्धः चपळः मान्यपि भवति एवं खलु तस्य तत्पत्ययं सावद्यमित्याधीयते। नवमं क्रियास्थानं मानमत्ययिकमित्याख्यातम् ।।मु० १०॥२५॥ निमित्त से पाप का बन्ध होता है। यह अध्यात्मप्रत्ययिक नामक आठ क्रियास्थान है ॥९॥ એવા પુરૂષને ક્રોધ વિગેરેને નિમિત્તે પાપને બંધ થાય છે. આ અધ્યાત્મપ્રત્યયિક નામનું આઠમું ક્રિયાસ્થાન કહેલ છે. For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy