SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी टीका द्वि. श्र. अ. १ पुण्डरीकनामाध्ययनम् - णं से पुरिसे' ततः खलु स पुरुषः, यः पुष्करिण्यास्तीरे पूर्व देशादागत्य सङ्घर्षस्थितः सः, 'एवं बयासी' एवं वक्ष्यमाणवचनम् अवादीत् ' अहमंसि' अहमस्मि 'पुरिसे' पुरुषः 'खेयन्ने' खेदज्ञः खेदं प्रार्गश्रमं जानातीति खेदशः 'कुसले ' कुशलः हिताहितप्राप्तिपरिहारे निपुणः 'पंडिए' पण्डितः - विवेक बुद्धियुक्तः 'वियले ' व्यक्तः 'मेहावी' मेधावी - हिताहितबुद्धिमान 'अवाले' अबालो वालमावाभिवृः 'मग्गस्थे' मार्गस्थ :- सद्भिराचरितसन्मार्गे सदाचरणे वा आस्थितोऽस्मि । 'मग्गविउ ' मार्गवित-मार्गमहं जानामि 'मग्गस्स' मार्गस्य 'गपरक १०णू' गतिपराक्रमज्ञः, येन यथा चलन् जीवः स्वाभीष्टतमं देशमपाप्नोति, तमहं जानामि, अथवा - येन प्रकारेण जलमुत्तीर्य जलमध्यगतं वस्तु प्राप्यते तादृशयमहं वेद्मि । 'अहमे यं' अहमेतत् एतादृशोऽहम् एतत् 'पउमवरपुंडरीयं' पचव (पुण्डरीकं - प्रधानकमलम् 'उन्निक्खिस्सामि' उन्निक्षेपस्यामि जलादेतत् कमलमुत्क्षिप्याssनेष्यामि - स्वायी करिष्यामि । 'ति' इति कृत्वा 'इइ क्या' इत्युक्तत्वा 'से पुरिसे' इस प्रकार देखने के पश्चात् पूर्व दिशा से आया हुआ वह पुरुष यों कहता है मैं मार्ग में होने वाले श्रम को जानता हूँ, हित की प्राप्ति और अहित का परिहार करने में निपुण हू, विवेक बुद्धि से सम्पन्न हूं, प्रौढ परिपक्व हूं, मेधा का धनी हूं । सत्पुरुषों द्वारा आचरित मार्ग में या सदाचरण में स्थित हूँ । मार्ग का वेत्ता हूं जिस पथ पर चलता हुआ जीव अपने अभीष्ट लक्ष्य को प्राप्त करता है, में उस पथ को जानता हूँ अथवा जिस प्रकार जल में तैर कर जल के मध्य में स्थित वस्तु प्राप्त की जाती है, उसे मैं समझता हूं। मैं पुरुष हूं-मर्द हू ! मैं इस प्रधान कमल को उखाड कर ले आऊंगा और अपना बना लुंगा । આ પ્રમાણે જોયા પછી પૂ દિશાથી આવેલ તે પુરૂષ એવુ કહે છે કે હું માગ”માં થયેલા પરિશ્રમને જાણું છું. હિતની પ્રાપ્તિ અને અહિતના પરિહાર–ત્યાગ કરવામાં કુશળ છુ. વિવેક બુદ્ધિવાળા છુ' પ્રૌઢ અને પરિપકવ છુ. બુદ્ધિશાળી છુ. સત્પુરૂષો દ્વારા આચરવામાં આવેલ માર્ગને જાણુ. વાવાળા છું. જે માર્ગ પર ચાલતા થકો જીવ પાતાની ઈચ્છા પ્રમાણેના લક્ષ્યને પ્રાપ્ત કરે છે. તે માને હું જાણનારા છું. અથવા જે પ્રમાણે જળમાં તરીને જળની મધ્યમાં રહેલ વસ્તુ પ્રાપ્ત કરવામાં આવે છે, તેને હૂં સમજું છું હું. પુરૂષ છે. માઁ છું. હૂં. આ શ્રેષ્ઠ કમળને ઉખાડીને લઈ આવીશ અને મારૂં મનાવીશ. सू० २ For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy