SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २०६ सूत्रकृताङ्गसूत्रे माददाति यस्प यद्धनम् अयाचित्यैव तस्य धनग्रहणमदत्तादानं चौर्येण परकीयद्रव्यग्रहणमिति यावत् । अथवा - 'अन्नेण वि अदिन्नं आदियावे६' अन्येनाऽपि - अदत्तं धनम् आदापयति-परिग्राहयति । 'अदिन्नं आदियंतं अन्नं समणुजाणई' अदत्तं धनमाददानम् - गृहन्तमभ्यं समनुजानाति अनुमोदते । 'एवं खलु तस्स' एवं खलु कुर्वत स्वस्थ पुरुषस्य ' सप्पत्तियं' तत्प्रत्ययिकं तन्निमित्तत्रम् अदत्तादान कारणकम् 'सावज्जंति आहिज्ज' सावयम्-अशुभकर्मेत्याधीयते - समुत्पद्यते । 'मे' सप्तमम् 'किरियद्वाणे' क्रियास्थानम् 'अदिमादाणवत्तिए' अदत्तादानप्रस्थकिम् | 'ति आहिए' इत्याख्यातम् । अयं भावः अन्यस्वामिकमस्वामिकं वा धनं स्वार्थ परार्थे वाssददानोऽन्येनाऽपि आदापयन आददानमनुमोदयंश्च, अदत्तादानजनितकर्मणा बध्यते इति सप्तममदत्तादाननामकं क्रियास्थानम् ||०८।२३ ॥ मूलम् - अहावरे अट्टमे किरियट्टाणे अज्झत्थवत्तिए चि आहिज्जइ, से जहा णामए केइपुरिसे णत्थि णं केइ किंचि Acharya Shri Kailassagarsuri Gyanmandir - किये बिना ही उसके धन को चोरी से ग्रहण करलेता है, अथवा दुसरे से अदन्त धन को ग्रहण करवाता है अथवा अदन्त ग्रहण करने वाले का अनुमोदन करता है, उस पुरुष को अदत्तादान के निमित्त से पाप कर्म का बन्ध होता है। यह अदत्तादान प्रत्यय कियास्थान कहा गया है । तात्पर्य यह कि जिस धन का स्वामी कोई दूसरा हो या कोई भी स्वामी न हो, ऐसे धन को अपने लिए या दूसरों के लिए या स्वयं ग्रहण करने वाला, दूसरों से ग्रहण करवाने वाला और ग्रहण करने वाले का अनुमोदन करने वाला अदत्तादान जनित कर्म से बद्ध होता है। यह अदत्तादान प्रत्यय नामक क्रियास्थान है ॥८॥ પાંસે યાચના કર્યાં વિનાજ તેના ધનને ચારીથી ગ્રહણ કરી લે છે, અથવા બીજાની પાંસેથી અદત્તને ગ્રહણ કરાવે છે, અથવા અદત્તનુ' ગ્રહણ કરવાવા ળાનુ અનુમેદન કરે છે. તે પુરૂષને અદત્તાદાનના નિમિત્તે પાપકમને અધ થાય છે. આ અદત્તાદાન પ્રત્યય ક્રિયાસ્થન કહેવામાં આવે છે. For Private And Personal Use Only કહેવાનુ તાપ એ છે કે--જે ધનના સ્વામી કોઈ બીજો ડાય અથવા કોઈ પણ માલીક ન હાય, એવા ધનને પોતાના માટે અથવા ખીજાના માટે અથવા રવયં ગ્રહણ કરવાવાળા, ખીજા પાંસે ગ્રહણ કરાવવા વાળા અને ગ્રહણ કરવાવાળાને અનુમેદન કરવાવાળા અદત્તાદાનથી થવાવાળા ફથી ખાય છે. આ અદત્તાદાન પ્રય નામનું ક્રિયાસ્થાન છે દ્રા
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy