SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी टोका द्वि. श्रु. अ. २ क्रियास्थाननिरूपणम् १७७ पर्सने, किन्तु-अन्यस्यैव कर्त्तने तदिच्छा, तथापि देवोपहतस्य कस्यचिदन्यस्य करीनं जातम् । 'एवं खलु तस्स तप्पत्तियं सावज पाहिज्जई' एवं खलु तस्य तत्मत्ययिकं सावध माधीयते, एवं कुर्वतस्तस्य कृषिकस्य सावध कर्मबन्धो भवति। 'पउत्थे दंडसमादाणे' चतुर्थ दण्डसमादानम् 'अकम्हा दंडवत्तिए' अकस्माद्दण्डप्रत्ययिकम् 'आहिए' आख्यातम्-कथितम् ।।सू०५-२०॥ मूलम्-अहावरे पंचमे दंडसमादाणे दिदिविपरियासिया दंडवत्तिए त्ति आहिज्जइ, से जहा णामए केइपुरिसे माईहिं वा पिईहि वा भाईहिं वा भगिणीहिं वा भग्जाहिं वा पुत्तेहिं वा धूताहि वा सुण्हाहि वा सद्धिं संवसमाणे मित्ते अमित्तमेव मन्नमाणे मित्ते हयपुब्वे भवइ, दिद्विविपरियासिया दंडे। से जहा णामए केइपुरिसे गामघायंसि वा गरघायंसि वा खेडघायंसि का कब्बडघायांस वा मडंबघायंसि वा दोणमुहघायंसि वा पट्टगघायंसि वा आसमघायंसि वा सन्निवेसघायंसि वा निग्गमघायंसि वा रायहाणिघायंसि वा अतेणं तेणमिति मन्नमाणे अतेणे हयपुब्वे भवइ दिदिविपरियासिया दंडे, एवं खलु तस्स तप्पत्तियं सावज्जति आहि जइ, पंचमे दंडसमादाणे दिद्विविषरियासिया दंडवत्तिएत्ति आहिए ॥सू०६॥ . का पौधा उखड जाता है । यह अकस्मात्दंड है। इस प्रकार अकस्मात् दंड का सेवन करने वाले को उमके निमित्त से पापकर्म का बंर होता है। यह चौथदंड जमादान अर्थात् क्रियास्थान है, जो अकस्मात्दंड. समादान कहा गया है।॥५॥ કર્યો હતો, તે ન ઉખડતાં અનાજને છેડ ઉખડી જાય છે, તેને અકસ્માત દંડ કહેવાય છે. આ રીતે અકસ્માત દંડનું સેવન કરવાવાળાને તેના નિમિત્ત પાપકમને બંધ થાય છે. આ ચોથે દંડ સમાદાન અર્થાત ક્રિયા ન છે. જેને અકસ્માત્ દંડ સમાધાન કહેવામાં આવે છે. આપ सू० २३ For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy