SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी टीका द्वि. श्रु. अ.२ क्रियास्थाननिरूपणम् १७१ टीका-द्वितीयं क्रियास्थानं निरूपण तृतीयं क्रि गस्थान ह-प्रहावरे इत्यादि । 'अहारे' अथापरम् १च्चे' तृतीयम् दंडसमादाणे' दण्ड मादानम् 'हिंसादंड नि!' हिंपादण्ड पत्ययिकम् 'त्ति अहिज्जई' इत्याख्यायते 'से नहा गामए' तद्यथानाम 'के पुरिसे' कश्चिःपुरुषः 'ममं वा ममि वा' मां वा, मदो. यम्-मत्सम्बन्धिन वा 'अन्नं वा अनि वा अन्य वा, अन्यदी रम्-अन्यस्य सम्ब न्धिनं वा 'हिसिसु वा' अहिंसिषु वा 'हिति वा हिंसन्ति वा 'हिसिरसंति वा' हिसिष्यन्ति वा, एतादृशो हि पुरुषो मामिमे यथारा मारयन्ति मारयः ज्यन्ति अमारयन् ना, अथवा मत्सम्बन्धि नमिति विचार्य हिंसान अहिंसकान् वा जीवान् विनाशयति । 'तं दंडं तसथावरेडि' तं दण्डं उसस्थावरेषु 'पाणेहि' पाणे-पाणिषु 'सयमेव' सपा मिसिरई निल नति-दण्डं पायति, 'अगे. णावि णिसिरावेई' अन्येनापि नियति-अन्येनापि हिमां कारयति । 'अन्नंपि णिसिरंतं समणु नाण' अन्नमपि निमनन्तं समनुजानाति-अनुमोदते, एतादृशः पुरुषः 'हिंसाइंडे' हिंसादंड:-हिमादण्डः-हिसैव दण्डो यस्य स हिंसादण्ड:हिंसाकारको भवति । एवं खल तस्स' एवं कुर्वतः खलु तस्य पुरुषस्य 'तप्पत्नियं' (३) हिंसादण्ड प्रत्ययिक क्रियास्थान 'अहावरे तच्चे' इत्यादि . टीकार्थ-दूसरे क्रिया स्थान का निरूपण करके अब तीसरे हिंसा - दंडप्रत्ययिक क्रियास्थान का निरूपण करते हैं। वह इस प्रकार है-कोई पुरुष एमा सोचना है कि इस प्रागी न मुझको अथवा मेरे सम्बन्धी को, दूसरे को या दूसरे के सम्बन्धी को मारा था या यह मारता है या मारेगा, और ऐसा सोचकर किमी त्रस अथवा स्थावर जीव की स्वय हिंसा करता है, दूसरे से हिमा करवाता है अथवा हिमा करने वाले की अनुमोदन करता है, तो ऐसा करना हिंसादंड कहलाता है । ऐसा (3) हिसा' प्रत्यय यास्थान 'अहावरे तरचे' त्यादि ' ટીકાઈ–બીજા ક્રિયા સ્થાનનું નિરૂપણ કરીને હવે ત્રીજા હિંસાઇડ પ્રત્યયિક નામના કિયાસ્થાનનું નિરૂપણ કરવામાં આવે છે. તે આ પ્રમાણે છે.–કે પુરૂષ એવું વિચારે કે આ પ્રાણિએ મને અથવા મારા સંબંધિને બીજાને અથવા બીજાના સંબંધીને માર્યો હતે અથવા આ મારે છે. અથવા મારશે. અને એવું સમજીને કઈ ત્રસ અથવા સ્થાવર જીવને સ્વયં વધ કરે છે. બીજાની પાસે તેનો વધ કરાવે છે, અથવા હિંસા કરવાવાળાને અનુદર-સમર્થન આપે છે, એવું કરવું તે હિંસાદંડ કહેવાય છે, એવું કરવા For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy