SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी टोका वि. अ. अ. २ क्रियास्थाननिरूपणम् निस जति अन्येनाऽपि अग्निकार्य निसर्नयति अन्यमपि अग्निकाय निस जन्तं समनुजानाति अनर्थदण्डः । एवं न खलु तस्य त प्रत्ययिक सावधमाधीयते । द्वितीय दण्डसमादानम् अर्थदण्ड सत्यपिकमित्याख्यातम् ।पू०३८। टीका-प्रथम किय स्थानम् अनर्थप्रत्यापिकं प्रदर्शित सम्मति-द्वितीय मनर्थदण्डपत्ययिक क्रियास्थानमाह- कश्चित् पुरुषः प्रयोजनं विनैव त्रस जीवान हिंसति, तस्य द्वितीयं क्रियास्थानं पापकारणं भाति, अधुना सूत्रार्थों विलिरुगते-'प्रहावरे' अथापरम् 'दीच्चे' द्वितीयम् ‘दंड पादानम् (क्रि गम्थानम्) 'अणट्ठा दंडवतिए' अनर्थदण्डपत्ययिकम् अनर्थदण्ड कारण कम् 'ति पाहिजन' इत्यापायते से नहाणाम' तद्यथानाम केइपुरिसे' कवि पुमपः 'जे इमे तमा पाणा मति' ये इमे त्रस्यन्ति-शीतोष्णादिना उद्वेगं पानुनीति सा:-जमाऽपरपर्याया भवन्ति । 'ते' तान-त्रमान जीपान हिपतोनि, पयो ननाऽभावं दर्शयति -'जो अच्चाए' नो अर्चाय-नो सकीयस्य परकीयस्य वा शरीरम्य रक्षणाय (२) अनर्थ दण्ड प्रत्यधिक क्रियास्थान 'अहावरे दोच्चे दंडममादाणे' इत्यादि । टीकार्थ-प्रथम अर्थदण्ड प्रत्ययिक क्रियास्थान कहकर अब दूसरा अनर्थदण्ड प्रत्यायिक क्रियास्थान कहते हैं--जो पुरुष बिना ही किसी प्रयोजन के जीवों की हिंसा करता है, वह दूसरे क्रिस्थान का भागी होता है। अब सूत्र का अर्थ लिखते हैं - इसके अनन्तर दुसरा दण्डसमादान अर्थात् क्रियास्थान अनर्थदण्ड प्रत्ययिक है। वह इस प्रकार है--यह जो त्रस जीव हैं अर्थात् जो स-गर्मी के कारण उद्वेग को प्राप्त होते हैं और जिन्हें जंगम प्राणी कहते हैं, उनकी जो हिंसा करता है, किन्तु निष्प्रयोजन ही हिमा (२) अनर्थ' प्रत्यय: जियाथान 'अहावरे दोच्चे दंइसमादाणे' त्यात ટીકાઈ–-પહેલું અર્થદંડ પ્રત્યયિક ક્રિય સ્થાન કહીને હવે બીજુ અર્થ દંડ પ્રચયિક યિાસ્થાન કહેવામાં આવે છે –જે પુરૂષ કોઈ પણ પ્રજન વગર જીવોની હિંસા કરે છે, તે બીજા દિયારથાનના અવિકારી બને છે. वे सूत्रन। अर्थ प्रट रे छ.આના પછી બીજે દંડસમાદાન–અર્થાત્ ક્રિયાસ્થાન અનર્થદંડ પ્રત્યયિક છે. તે આ પ્રમાણે છે –જે આ ત્રસ જીવો છે. અર્થાત્ જેઓ શદી -ગમના કારણે ઉદ્વેગ પામે છે, અને જેમને જંગમ પ્રાણી કહેવામાં આવે છે, તેમની જે હિંમા કરે છે, અને પ્રયજન વગર જ હિંસા કરે છે, પિતાના For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy