SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org समयबोधिनी टीका द्वि. श्रु. अ. २ क्रियास्थाननिरूपणम् १६१ न काचनाsन्या क्रिया या हि कर्मबन्धकारिणी स्यात् । एष्वेव क्रियास्थानेषु सर्वे संसारिणो जीवाः सन्तीति सू० १ । Acharya Shri Kailassagarsuri Gyanmandir मूलम् - पढमे दंडसमादाणे अट्ठादंडवत्तिए त्ति आहिज्जइ, से जहा णामए केइ पुरिसे आय हेउं वा पाइहेडं वा आगारहेडं परिवारहेडं वा मित्तहेउं वा नागहेडं वा भूतहेडं वा जक्खहेउं वा तं दंड तसथावरेहिं पाणेहिं सयमेत्र णिसिरिति, अण्णेग त्रिणिसिराas अण्णं पि विसितं समणुजागइ एवं खलु तस्त तप्पत्तियं सावनंति आहिजड़, पढमे दंडसमादाणे अट्ठादंडवत्तिए ति आहिए ॥ सू० २||१७|| 3 छाया - प्रथमं दण्डसमादानमर्थदण्डप्रत्ययिक मिश्याख्यायते । तद्यथा-नाम कश्चिन् पुरुषः आत्म हेतोर्वा ज्ञानिहेतोर्वा आगार हेतोर्वा परिवार देतो व मित्र हेतोर्वा नागहेतो र्वा भूतहेतो व यक्षहेतोर्वा तं दण्ड प्रसस्थानरेषु प्राणेषु स्वयमेव निनति अन्येनापि निसर्जयति अन्यमपि निम्नन्तं समनुजनाति, एवं खजु तस्य तत्वस्ययिकं सावधमाधीयते प्रथमं दण्डसमादानम् अर्थदण्डप्रत्ययिकमित्याख्यातम् ||०२||१७|| टीका- 'पढ' प्रथमम् 'दंडसमादाणे' दण्डसमादानम् - क्रियास्थानं प्रथमं पाप करणस्थानम् ' अड्डा दंडवत्तिए' अर्थदण्ड प्रत्ययिकम् 'त्ति' इति 'आहि अतिरिक्त कोई ऐसी क्रिया नहीं है जो कर्मबन्ध का कारण हो । संसार के समस्त जीव इन्हीं क्रियास्थानों में वर्तमान है ॥ १ ॥ (१) अर्थदंड क्रियास्थान 'पढमे दंड समादाणे' इत्यादि । टीकार्थ- पहला दंड समादान अर्थात् किया स्थान अर्थद ंड प्रत्ययिक कहा गया है। दण्ड समादान का उद्देश और विभाग अर्थात् सामान्य એવી ક્રિયા નથી, કે જે કમ બન્ધનુ' કારણ હાય, સ'સારના સઘળા જીવો આજ ક્રિયા સ્થાનેામાં રહેલા છે. ૧૫ (૧) અંદ‘ડ ક્રિયાસ્થાન 'पढमे दमादाणे' इत्यादि ટીકા”—પહેલે દડ સમાદાન અર્થાત્ ક્રિયાથન અ`ડ પ્રત્યયિક કહેલ છે. દંડ સમાદાનના ઉદ્દેશ અને વિભાગ અર્થાત્ સામાન્ય થન અને सु० २१ For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy