SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org - चिनी टीका द्वि. शु. अ. २ क्रियास्थाननिरूपणम् भवति । क्रिया द्विविना द्रव्यक्रिया भावकिय च । तत्र घटपटादिक्रियांमारभ्य शरीरान्तक्रिया द्रव्यक्रिया भवति । भावक्रियाष्टकारा भवति, प्रयोगो - पायकरणीय समुदाय - सम्यक्त्व सम्यमिध्यात्व- क्रियाभेदात् । एतांसी क्रियाणां स्वरूपं यथास्थानं सूत्रकृते । पतिपादयिष्यते । एतासां क्रियाणां यत्स्थानं तत् क्रियास्थानम् इत्येतादृशःक्रियास्थानस्यैव मनाऽध्ययने निर्वचनं करिष्यते । अतः परमास्खलितादिगुणोपेतं सूत्रमुच्चारणीयम् । - Acharya Shri Kailassagarsuri Gyanmandir १६५ " मूळम् - सूर्य मे आउसंतेणं भगत्रया एवमक्खायं-इह खलु किरियाठाणे नामज्झयणे पण्णते, तस्स णं अयमट्ठे, इह खलु संजूणं दुवे ठाणे एवमाहिज्जेति तं जहा धम्मे चैव अधम्मे चैव उवसंते चेत्र अणुत्रसंते चेत्र । तत्थ णं जे से पढमस्स ठाणस्स अहम्मपक्वस्स विभंगे, तस्स र्ण अयमट्टे पण्णत्ते, इह दो प्रकार की होती है - द्रव्यक्रिया और भावक्रिया । घटपट आदि की क्रिया से लेकर शरीर के अन्त तक की क्रिया द्रव्य कहलाती है। भावक्रिया आठ प्रकार की होती हैं-प्रयोग १, उपाय २, करणीय ३ समुदान ४, ५, सम्यक्व ६ और सम्यङ्घ्रिध्याव ७ क्रिया ८ इन क्रियाओं का स्वरूप सूत्रकार स्वयं ही यथास्थान प्रतिपादन करे गे। इन क्रियाओं का स्थान क्रिपास्थान कहलाता है । प्रकृत अध्ययन में इस किया स्थान का ही व्याख्यान किया जाएगा। इसके अनंन्तर संवलना आदि दोपों से रहित सूत्र का उच्चारण करना चाहिए । For Private And Personal Use Only ७, અથ છે. ક્રિશ્ના બે પ્રકારની હૈાય છે. દ્રક્રિયા અને ભાવક્રિયા ઘટ પેટ, વિગેરેની ક્રિયાથી લઈને શરીરના અંત સુધીની ક્રિષા દ્રવ્ય ક્રિયા કહેવાય छे. भावडिया या प्रारणी होय छे ते या प्रमा प्रयोग १, ३५.य કરણીય ૩, અમુદાન ૪, ઇર્યાપથ ૫, સમ્યક્ત્વ ૬, અને સમ્યક્ મિથ્યાત્વ ક્રિયા ૮, આ ક્રિયાઓનું સ્વરૂપ સૂત્રકાર પે.તે જ પ્રસંગેાપાત યથાસ્થાન પ્રતિપાદન કરશે. આ ક્રિયાઓનુ સ્થાન ક્રિયાસ્થાન કહેવાય છે. ચાલુ મ બીજા અધ્યયનમાં આ ક્રિયાસ્થાનનુ જ વ્યાખ્યાન કરવામાં આવશે તે પછી શમલતા વિગેરે ઢળેથી રહિત સૂત્રનું ઉચ્ચારણ કરવુ જોઈ એ ययतनुं पडे सूत्र 'सुयं मे आउने 'लाह
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy