________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
P
१५२ विद्वान् इति 'भिक्खुसि वा भिक्षुरिति या लहेइ वा' रूक्ष इति वा 'सीरार्थी पति का 'चरण करणपारविकसि वेमि' चरण करणारविदिति षा इति प्रवीमि कथयामि सू०१५। ॥ इति श्री विश्वविख्यात-जगदल्लम-पसिद्धवाचक-पञ्चदशभाषा: कलितालतकलापालापकाविशुद्धगधपधनैकग्रन्थनिर्मापक, वादिमानमर्दक-श्रीशाहच्छत्रपति कोल्हापुरराजमदच'जैनाचार्य' पदभूषित - कोल्हापुरराजगुरुबालब्रह्मचारि-जैनाचार्य - जैनधर्मदिवाकर -पूज्य श्री घासीलालप्रतिविरचितायां श्री "सूत्रकृताङ्गमूत्रस्य" समयार्थचोधिन्याख्यायां व्याख्यायां द्वितीयश्रुतस्कन्धे
॥ प्रथमाऽध्ययनं समाप्तम् ।। गुणों से युक्त, दान्त जितेन्द्रिय, गुप्त, मुक्त ऋषि, मुनि, कृती, विद्वान, भिक्षु, रूक्ष, तीरार्थी और चरणकरणपारवित् ।
ऐसा मैं कहता हूं ॥१५॥ जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घामी बालजीमहाराजकृत " सूत्रकृताङ्गसूत्र" को समयार्थबोधिनी व्याख्या का
॥प्रथम अध्ययन समाप्त ॥ भुत, ऋषि, मुनि, ति, विद्वान् , भिक्षु. ३६, ताराथी भने यर २१ पावित.
આ પ્રમાણે હું કહું છું. ૧૫ જૈનાચાર્ય જેનધર્મદિવાકર પૂજ્યશ્રી ઘાસીલાલજી મહારાજકૃત “સૂત્રકૃતાંગસૂત્રની
સમયાઈ ધિની વ્યાખ્યાનું પહેલું અધ્યયન સમાપ્ત
For Private And Personal Use Only