SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रकृतस्त्रे आनुपूा उत्थितम् उच्छ्रितं रुचिरं वर्णवद् गन्धवद् रसवत् स्पर्शवत् प्रासादिकं यावत्प्रतिरूपम् । सर्वस्या अपि तस्याः च खलु पुष्करिण्या स्तत्रतत्र देशे देशे तस्मिन् तस्मिन् बहूनि पद्मवरपुण्डरीकाणि उक्तानि आनुपूर्या उत्थितानि उच्छ्रितानि रुचिराणि यावत् प्रतिरूपाणि। सर्वस्या अपि च खलु तस्याः पुष्करिण्या बहुमध्यदेशभागे एकं महत् पावरपुण्डरीकमुक्तम् भानुपूर्दा उत्थितं यावत् प्रतिरूपम् ।।मु०१॥ टीका-सुधर्मस्वामी जम्बूस्वामिनं प्रत्याह-'आउस' हे आयुष्मन् जम्बू ! 'मे' मया 'सूर्य' श्रुतम्-भगवत्समीपे श्रवणगोचरीकृतम् 'तेणं भगवया' तेनकेवलज्ञानवता भगवता-तीर्थकरेण 'एमवायं' एवमाख्यातम् एवम्-वक्ष्यमाणरीत्या आख्यातम्-प्रतिपादितम् । 'इह खलु पौडरीए णामल्झयणे तस्स भयमटे पण्णत्ते' इह-जिनशासने खलु-निश्चयेन पुण्डरीकनाम अध्ययनम् , प्रथम पुण्डरीकनामाध्ययनम् 'तस्स' तस्य 'ण' णमिति वाक्यालङ्कारे । 'अयमढे' अय. मर्थः 'पण्णत्ते' प्रज्ञप्तः-कथितः । 'से जहाणामए पुक वरिणी सिया' तयधानाम पुष्करिणी स्यात् तद्यथानाम पुष्करिणी-पुष्कर कमलं तद्विद्यते यस्यां सा पुष्करिणी 'सिया' स्यात्, कीदृशी सा तत्राह-'बहुउदगा' बहूदका, बहूनि-प्रभूतानि उदकानिपयांसि विद्यन्ते यस्यां सा तथा प्रचुरजलसम्पमा 'बहुसे या बहुसेया कर्दमबहुला ____टीकार्थ-सुधर्मा स्वामी जम्बू स्वामी से कहते हैं-हे आयुष्मन् जम्बू ! मैंने भगवान के समीप सुना है। केवलज्ञानी तीर्थंकर भगवान् ने इस प्रकार कहा है। यहां जिनशासन में पुण्डरीक नामक अध्ययन है। उसका यह अर्थ कहा गया है जैसे कोई पुष्करिणी (कमलों वाली वापी) हो। वह प्रचुर जल से परिपूर्ण हो, बहुत कीचड़ वाली हो, अगाध जल होने से अत्यन्त गहरी हो, जल के पुष्पों से युक्त हो, देखने मात्र से चित्त को मुग्ध करने वाली हो, दर्शनीय हो, मनोज्ञ रूप वाली हो एवं असाधारण ટીકાર્ય–સુધર્માસ્વામી જખ્ખસ્વામીને કહે છે કે—હે આયુષ્યનું જણૂ! મેં ભગવાનની સમીપથી સાંભળેલ છે. કેવળજ્ઞાનવાળા તીર્થકર ભગ વાને આ પ્રમાણે કહ્યું છે. અહિયાં છનશાસનમાં પુંડરીક નામનું અધ્યયન છે. તેનો અર્થ આ પ્રમાણે કહેવામાં આવેલ છે – જેમ કોઈ પુષ્કરિણી (કમળેવાળી વાવ) હોય, તે ઘણું જળથી પૂર્ણ રીતે ભરેલી હોય, ઘણું કાદવ વાળી હોય, અગાધ પાણી હેવાથી અત્યંત ઉં હોય પાણીમાં થવોવાળા પુપિથી યુક્ત હોય, જેવા માત્રથી ચિત્તને મોહ પમાડનારી હોય, દર્શનીય હાય, મને જ્ઞરૂપવાળી હોય, અને અસાધા For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy