SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2.PAAS समयार्थबोधिनी टीका द्वि. श्रु. अ. १ पुण्डरीकनामाध्ययनम् ११३. एवं संख्याय-अनेन रूपेण क्षेत्र-बान्धवशरीरादीनामनित्यतां विभाव्य-परित्यज्य चैतान , स भिक्षुः 'भिक्खायरियाए' भिक्षाचर्यायाम् , 'समुट्ठिए' समुत्थितःसमुद्यतः 'दुहओ लोग' उभयतो लोकम्-द्विधिमपि-ऐहिकाऽमुनिकमपि लोकम् 'जाणेज्जा' जानीयात् 'तं जहा' तद्यथा 'जीवा चेव अनीषा चेव' जीवाश्चैव अजीवाश्चैव 'तसा चेव थावरा चेव' असाश्चैव स्थावराश्चैव पदार्या ज्ञातव्या इति ॥मू०१३॥ ___मूलम्-इह खलु गारत्था सारंभा सपरिग्गहा, सते. गइया समणा माहणा वि सारंभा सपरिग्गहा, जे इमे तसी थावराय पाणा ते सयं समारभंति अन्नेण वि समारंभाति अण्णं पि समारभंतं समणुजाणंति। इह खलु गारत्था सारंभा लपरिग्गहा, संतेगइया समणा माहणा वि सारंभा सपरिग्गहा, जे इमे कामभोगा सचित्ता वा अचित्ता वा ते सयं परिगिण्हति अन्नेण वि परिगिण्हावेति अन्नं पि परिगिण्हतं समणुजाणति। इह खलु गारत्था सारंभा सपरिग्गहा, संतेगइया समणा माहणा वि सारंभा सपरिग्गहा, अहं खलु अणारंभे अपरिग्गहे, जे खल्लु गारत्था सारंभा सपरिगहा, संतेगइया समणा माहणा वि सारंभा सपरिग्गहा, एएसिं चेव निस्साए बंभचेरवासं वसिस्सामो, कस्स णं ते हेऊ?, जहा पुत्वं तहा अवरं जहा अवरं ___इस प्रकार विचार कर अर्थात् क्षेत्रादि, बन्धु घान्धव आदि तथा शरीर आदि की अनित्यता को जान कर इन पर ममता न करे और भिक्षाचर्या के लिए उद्यत हो जाय । वह दोनों प्रकार के लोक को जाने, यथा जीव और अजीव तथा त्रस और स्थावर ॥१३॥ આ પ્રમાણે વિચાર કરીને અર્થાત્ ખેતર વિગેરે તથા બન્યુ વર્ગ અને બાંધવ વર્ગ વિગેરે તથા શરીર વિગેરેના અનિત્ય પાને સમજીને તેના પર મમતા પણું ન કરે. અને ભિક્ષા ચર્ચા માટે ઉદ્યમ કરવા તૈયાર થઈ જાય. તે જીવ અને અજીવ તથા ત્રસ અને સ્થાવર એમ બંને પ્રકારના જીવને જાણ લે ૧૩ - For Private And Personal Use Only
SR No.020781
Book TitleSutrakritanga Sutram Part 04
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1971
Total Pages797
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy