SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बोधिनी टीका प्र. शु. अ. १० समाधिस्वरूपनिरूपणम् ॥ अथ दशमं श्री समाध्ययनं प्रारभ्यते ।। गतं नवमं धर्माध्ययनम् सम्पति- दशमं समाधिनामकमध्ययनं प्रारभ्यते, तत्र दशमाध्ययनस्य नवमाध्ययनेन सह अयमभिसम्बन्धः - नवमेऽध्ययने धर्मोऽभि हितः, स च अविकल समाधौ सत्येव भवतीति सम्पति -समाधिः प्रतिपाद्यते, इत्यनेन सम्बन्धेनाऽऽयातस्य दशमाध्ययनस्येदमादिमं सूत्रम् 'आ' इत्यादि । मूलम् - आघं मईमं अणुवीय धम्मं अंजू समाहिं तमिणं सुणे । अपनि भिक्खू उ समाहिपत्ते, अणियाणभूएसु परिवएज्जा ॥१॥ छाया - अख्यातवान् मतिमान् अनुविचिन्त्य, धर्ममृजुं समाधिं तमिमं शणुत । अतिशभिस्तु समाधि प्राप्तोऽनिदानो भूतेषु परिव्रजेत् ॥ १ ॥ મ ॥ दशवें अध्ययन का प्रारंभ ॥ Raf अध्ययन समाप्त हुआ। अब दसवां समधि नामक अध्ययन आरंभ किया जा रहा है। नौवें अध्ययन के साथ दसवें अध्ययन का यह संबंध है- नौवें अध्ययन में धर्म का प्रतिपादन किया गया है । धर्म परिपूर्ण समाधि होने पर ही होता है अतएव अब समाधि की प्ररूपणा की जाती है । इस सम्बन्ध से प्राप्त दसवें अध्ययन का यह प्रथम सूत्र है - ' आघं मईमं' इत्यादि । शब्दार्थ -- 'मईमं - मतिमान् केवलज्ञानी भगवान् महावीरस्वामीने 'अणुवीय - अनुविचिन्त्य' केवलज्ञान द्वारा जानकर 'अंजु ऋजु' सरल और 'समाहिं समाधिं' मोक्ष प्राप्त कराने वाला 'धम्मं - धर्मम्' દશમા અધ્યયનને પ્રારભ ધ્રુવે દસમા સમાધિ નામના અધ્યયનને પ્રાર'ભ કરવામાં આવે છે. નવમા અધ્યયનની સાથે દસમા અધ્યયનને આ પ્રમાણે સંબધ છે.-નવમા અયયનમાં ધમ નું પ્રતિપાદન કરવામાં આવેલ છે. ધમ પરિપૂર્ણ સમાધિ થય ત્યારે જ અર્થાત્ શાંતિ થાય ત્યારે જ આચરી શકાય છે. મા સબ થથી પ્રાપ્ત થયેલા દસમા અધ્યયનનું આ પહેલુ સૂત્ર છે. ‘લાવ મમ' ઇત્યાદિ For Private And Personal Use Only शब्दार्थ' - 'मई मं- मतिमान' ठेवणज्ञानवाणा भगवान् महावीर स्वामी यो 'अणुवीय - अनुविचिन्त्य' ठेवणज्ञान द्वारा लगीने 'अंजु " - ऋजु' सरस भने 'समहिं-समाधिं' भोक्षनी प्रतिशवावाला 'धम्मं धर्मम् 1 यस्त्रि ३५ धनु
SR No.020780
Book TitleSutrakritanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy