SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - सूत्रकृताङ्गमने तम्-उक्तम् 'सन्नं तं समयातीतं' सर्वं तत् समयातीतम् समयात्-आई तशास्त्रात् अतीतम्-अतिक्रान्तमिति कृत्वा प्रतिषिद्धम् ! यदपि विधेयरूपेण कथितम्। तदेतत्सर्वमेव कुशास्त्रातीतम् लोकोत्तरं प्रधानं वर्तते । यदपि कुतीथिकै बहुलपितम्, सदपि समयातीतं शास्त्रविरुद्ध मिति कृत्वा नैवाऽनुष्ठेयमिति । ___ साधुर्मनोज्ञशब्दस्पर्शादिषु नैनासक्तो भवेत् तथा-सावद्याऽनुष्ठानेषु नैव प्रवृत्तो भवेत् ॥३५॥ मलम्-अइमाणं च मायं च, तं परिणाय पंडिएं। गारवाणि य सव्वाणि, निवाणं संधए मुणी।त्तिबेमि।३६॥ छाया- प्रतिमानं च मायां च, तत्परिज्ञाय पण्डितः । गौरवाणि च सर्वाणि, निर्वाणं सन्धयेन्मुनिः ।३६। इति ब्रवीमि । इस अध्ययन के प्रारंभ से जो निषिद्ध रूपमें कहा है, वह सब आईत् शास्त्र से विरुद्ध है, इस कारण उसका निषेध किया है। और जो विधि रूप से कहा है वह सब कुशास्त्र से अतीत लोकोत्तर और प्रधान है । और कुनीधिकोंने बहुत कहा है, वह सब जैनसिद्धान्त से विरुद्ध है, अत एव उसका आचरण नहीं करना चाहिए। तात्पर्य यह है कि साधु को मनोज्ञ इन्द्रिय विषयों में आसक्त नहीं होना चाहिए और सावद्य अनुष्ठानों से संबद्ध नहीं रहना चाहिए। ॥३५॥ . 'अहमाणं च मायं च' शब्दार्थ-'पंडिए मुणी-पंडिनो मुनिः पण्डितमुनि 'अइमाणंअतिमानं' अतिमान 'मायं च-मायां च' माया एवं क्रोध, लोभ तथा 'सव्वाणि गारवाणि-सर्वाणि गौरवानि' और सष प्रकारके શાથી વિરૂદ્ધ છે, તે કારણે તેના નિષેધ કરવામાં આવેલ છે. અને વિધિ રૂપથી જે કથન કરેલ છે. તે સઘળું કથન કુશથી અતીત એટલે કે જુદા પ્રકારનું લકત્તર અને પ્રધાન છે. અને કુતીથિકે એ જેનું કથન કરેલ છે, તે સઘળું કથન જે સિદ્ધાંતથી વિરૂદ્ધ છે. તેથી જ તેનું આચરણ કરવું ન જોઈએ. કહેવાનું તાત્પર્ય એ છે કે--સાધુએ મનેઝ એવા ઈન્દ્રિયના વિષયેમાં આસક્ત થવું ન જોઈએ. અને સાવધ અનુષ્ઠાનમાં બંધાઈ રહેવું ન જોઈએ રૂપા 'अइमाणं च माय च' त्यादि शहाय--पंडिए मुणी-पण्डितो मुनि.' ति भुनि 'अइमाणं-अतिमान' गतिमान 'माय च-मायां च' भाया मने पसीन, तया 'सव्वाणि गार For Private And Personal Use Only
SR No.020780
Book TitleSutrakritanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy