SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सार्थबोधिनी टीका प्र. शु. अ. ९ धर्मस्वरूपनिरूपणम् " अन्वयार्थः - ( सुपन्नं सुतवस्सियं) सुप्रज्ञ शोभना मज्ञा यस्य तं सुमइन्, सुतपस्विनं शोभनं सबाह्याभ्यन्तरं तपो यस्य तम् सुतपखिनम् (सुस्समाणो उवा सेज्जा) शुश्रूषमाणः शुश्रूषा वैयावृत्यं तां कुर्वाणः गुरुम् उपासीत - सेवेत (जे वीरा) ये वीराः - कर्मविदारणसमर्थाः (अत्तपन्नेसी) आप्तमज्ञैषिणः- आप्ताः रागादिरहितास्तेषां प्रज्ञा - केवलज्ञानाख्या तामन्वेष्टुं शीलं येषां ते तथा, (धिरमंता' धृतिमन्तः- धृतिः- संयमे रतिः सा विद्यते येषां ते तथा (जिइंदिया) जितेन्द्रियाः- जितानि - वशीकृतानि इन्द्रियाणि ये स्ते तथा ॥ ३३ ॥ टीका -- 'सुस्समाणी' शुश्रूषमाणः - गुरोरादेशं प्रति श्रोतुमिच्छुः गुरुप्रभृति श्रेष्ठसाधूनामनुगमादिशुश्रूषां कुर्वन् 'उपासेज्जा' उपासीत - गुरोः सेवां कुर्यात् । यस्य गुरोः शुश्रूषोपासनं च कथितं कर्तव्यवया शिष्यं प्रति, तस्य गुरोर्विशेषण ज्ञानरूप प्रज्ञा है उसका अन्वेषण करने वाले है 'विइमता - धृतिमन्तः' एवं जो धृति से युक्त है 'जिह दिया-जितेन्द्रियाः' और जितेन्द्रिय है। वेही पूर्वोक्त' कार्यको कर सकते हैं ||३३|| अन्वयार्य -- वीर कर्मों का विदारण करने में समर्थ, वीतरागों की प्रज्ञा का अन्वेषण करने वाले, धैर्यवान् तथा जितेन्द्रिय मुनि सुप्रज्ञ और सुतपस्वी गुरु की शुश्रूषा करते हुए उपासना (सेवा) करें ॥३३॥ टीकार्य -- साधु गुरु के आदेश को श्रवण करने का इच्छुक हो गुरु आदि ज्येष्ठ एवं श्रेष्ठ साधुओं की अनुष्ठान आदि शुश्रूषा (सेवा) करे । जिस गुरु की शुश्रूषा करना शिष्यका कर्त्तव्य कहा गया है, उस गुरु के दो विशेषण दिखलाते हैं - गुरु शोभन प्रज्ञावाला अर्थात् स्वस तेनु' अन्वेषाणु श्वावाण: छे. 'धिमता' ने पु३ष धैर्य युक्त भने 'जिइंदिषाजितेन्द्रियाः कुतेन्द्रिय छे से पु३ष पूर्वोतअर्थ उरी शडे छे. ॥33॥ અન્વયા -વીર- કર્માનું વિદ્યારથ્યુ કરવામાં સમથ વીતરાગવાળાએની પ્રજ્ઞાબુદ્ધિનું અન્વેષણ કરવાવાળા, ધૈયવાન્ તથા જીતેન્દ્રિય મુનિએ સુપ્રજ્ઞ, અને સુતપરવી ગુરૂની સેવા કરતા થકા તેએની ઉપાસના (આરાધના) કરવી. ૫૩૩૫ ટીકા--સાધુએ ગુરૂના આદેશ સાંભળવામાં તત્પર રહેવું. ગુરૂ વિગેર જજ્યેષ્ઠ અને શ્રેષ્ઠ સાધુએના અનુષ્ઠાન સેવા કરતા થયા તેઓની આરાધના કરવી. જે ગુરૂની સેવા કરવાનુ શિષ્યનું કર્તવ્ય કહેલ છે, તે ગુરૂના એ વિશેષણા મતાવવામાં આવે છે. ગુરૂ ચેાલન પ્રજ્ઞાવાળા અર્થાત્ સ્વસમય અને પર્ For Private And Personal Use Only
SR No.020780
Book TitleSutrakritanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy