SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - सूत्रकृताङ्गखने 'अणुस्सुओ' अनुन्सुकः औत्सुक्यमभिलाषा, तद्रहितोऽनुत्सुकः-उत्कण्ठारहितः सन् विचरेत् । तथा-'जयमाणो' यतमानः-संयमाऽनुष्ठाने प्रयत्नं कुर्वाणः परिचए' परिव्रजेत्-मलोत्तरगुणेष उद्यम कुर्यात् । तथा-'चरियार चर्यायां-विहारभिक्षादि रूपायां तथा-दशविधवैयावृत्येषु 'अप्पमत्तो' अप्रमत्तः-प्रमादरहितो भवेत् , 'तत्य' तत्र तथा-'पुट्ठो' स्पृष्टः-परिषहोपसगैः स्पृष्टः सन् 'अहियासए' अधिसहेतसम्यक्सहनं कुर्यात् । साधुः कमनीय शब्दादिविषयजातं नैव समीहेत, किन्तु सयत्नः संयमाऽनुष्ठानं पालयेत् । तथा-उपसर्गादिभिर्वाध्यमानोऽपि तादृशबाधा कर्मनिर्जरां मन्यमानः सहेत इति ॥३०॥ मूलम्-हम्ममाणो ण कुप्पेज, वुच्चमाणो न संजले। सुमणे अहियासिज्जा, ण य कोलाहलं करे॥३१॥ छाया--हन्यमानो न कुप्येत् , उच्यमानो न संज्वले । सुमना अधिसहेत, न च कोलाहलं कुर्याद ॥३१॥ आदिमें साधु उत्सुक अर्थात् अभिलाषावान् न हो । संयम के अनुष्ठान में यतनावान हो और मूल तथा उत्तर गुणों में उद्यम करे । चर्या अर्थात् भिक्षा में तथा दस प्रकार के वैयावृत्य में अप्रमत्त रहे। परीषह या उपसर्ग से स्पृष्ट होने पर उसे कर्मनिर्जरा का कारण मान कर सम्प प्रकार से सहन करे। सारांश यह है कि साधु शब्दादि मनोज्ञ विषयों की कामना न करे वरन् यत्नपूर्वक संयमका ही अनुष्ठान करे। उपसर्ग आदि से पीडित होने पर उसे निर्जरा का कारण मान कर समभाव पूर्वक सहन कर ले ॥३०॥ સાધુએ ઉત્સુક અર્થાત્ અભિલાષાવાળા થવું નહીં સંયમના અનુષ્ઠાનમાં યતના વાન થવું. તથા મૂત્ર અને ઉત્તર ગુણેમાં ઉદ્યમ કર. ચર્યા અર્થાત્ ગચરીમાં તથા દસ પ્રકારના વૈયાવૃત્યમાં અપ્રમત્ત રહેવું. પરીષહ અથવા ઉપસર્ગ આવે ત્યારે તેને કર્મ નિર્જરાનું કારણ સમજીને સારી રીતે સહન કરવા. કહેવાને સારાંશ એ છે કે-સાધુએ મને જ્ઞ એવા શબ્દ વિગેરે વિષયોની ઈચ્છા કરવી નહીં. તેમજ યાન પૂર્વક સંયમનું જ અનુષ્ઠાન કરવું. ઉપસર્ગ વિગેરેથી દુઃખિત થાય ત્યારે તેને નિજેરાનું કારણ માનીને સમભાવથી સહન કરવા, ૩૦૧ For Private And Personal Use Only
SR No.020780
Book TitleSutrakritanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy