SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५२ सूत्रकृताङ्गसूत्रे इयेत् संयमासारतामापादयेचादृशमन्नं पानं च न स्वयं भुञ्जीत न वा 'अन्नेसिं' अन्येभ्यः साधुभ्यः 'अणुष्याणं' अनुप्रदानं - वितरणं कुर्यात्, अशुद्धाहारस्य परिभोगोऽन्यस्मै प्रदानं च संसारकारणयिति 'बिज्जं' विद्वान 'त' तस्सर्वम् 'परिजागिया' परिजानीयात्- ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया परित्यजेत् ॥२३॥ यस्योपदेशेनैतत् कुर्यात्तदर्शवितुमाह- 'एवं उदाहु' इत्यादि । मूलम् एवं उदाहु निग्गंथे, महावीरे महामुनी । अनंतनाणदंसी से, धम्मं देसितं सुतं ॥ २४॥ छाया - एवमुदाहृतवान् निर्मन्थो, महावीरो महामुनिः । अनन्तज्ञानदर्शी स, धर्म देशितवान् श्रुतम् ||२४|| - भी वस्तु न स्वयं ग्रहण करे और न दूसरे को देवे । स्वरूप एवं कारण की अपेक्षा अशुद्ध आहारके विपाक को संसारका कारणरूप परिज्ञासे जान कर मेधावी प्रत्याख्यान परिज्ञासे उसका परित्याग कर दे || २३॥ जिसके उपदेश से यह सब करें, उसे दिखाने के लिए कहते हैंएवं उदाह' इत्यादि । शब्दार्थ - - 'निग्गंथे महापुणी-निर्ग्रन्धो महा सुनि ।' निर्ग्रन्थ महामुनि "अनंतनागदंसणी- अनंत अनन्तज्ञानी 'से महावीरे-सा 'महावीरः' उस भगवान् महावीर स्वामीने एवं उदाह-एवमुदाहृतवान्' ऐसा कहा है 'धम्मं तं देखितवं धर्म श्रुतं देशितवान् ' धर्म ( चारित्र) और उन्होंने उपदेश किस है ||२४|| ॥२४॥ ગ્રહણ ન કરે તથા બીજાઓને આજે પણ નહી' સ્વરૂપ અને કારણુની અપેક્ષાએ અશુદ્ધ હારના વિષયને પરિજ્ઞાથી જાણીને મૈયાવીએ પ્રત્યાખ્યાન પરિજ્ઞાથી તેના ત્યાગ કરવા રા જેના ઉપદેશથી આ સઘળું કરવામાં આવે તે ખતાવવા માટે કહે છે કે'पवं उदाहु' हत्याहि शब्दार्थ –'निगथे महागुणी निर्ग्रन्थो महामुनिः' निर्मन्थ सडा मुनि 'अतणाणद'सणी - अनंतज्ञानदर्शनी' अनन्त ज्ञानवाणा 'से महावीरे - सः महावीर ः ' ममे भगवान् भडावीर स्वाभीमे ' एवं उदाहु - एवमुदाहृतवान्' मे प्रभा म्डेल 'मं सुत' देसि तवं धर्मं श्रुत' देशितवान् धर्म (थारित्र) भने श्रुतन तेथे उपदेश ४ये है. ॥२४॥ For Private And Personal Use Only
SR No.020780
Book TitleSutrakritanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy