SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रकृताङ्गसूत्रे कीर्तिलाधा वन्दनपूजनाऽऽद्याः लोकस्थितसर्वकामनाः संसारभ्रमणकारिण्य इति हात्वाऽवधार्याऽऽत्महितार्थी विद्वान् परित्यजेदिति सङ्कलितो भावः ॥२२॥ मूलम्-जेणेहं णिव्वहे भिक्खू, अन्नपाणं तहाविहं। अणुप्पयाण मन्नेसि तं विजं परिजाणिया ॥२३॥ छाया-येनेह निर्वहे शिक्षु रन्न पानं तथाविधम् । ___ अनुमदानमन्येषां, तद्विद्वान् परिहानीयात् ॥२३॥ अन्वयार्थ:--(भिक्खू) शिक्षुः-साधुः (जेण) येनाऽन्नेन पानेन 'इहं' इहछोके (निव्हे) निर्वहेत् संघमयानाया निचोड़ो भवेत् (वहाबिह) तथाविधं आशय यह है कि यश, कीर्ति, श्लाघा, बन्दन, पूजन आदि जो भी लोक में काम हैं, वे सब संसार भ्रमण के कारण हैं। ऐसा जान कर आत्महितैषी मेधावी उनका त्याग करे ॥२२॥ 'जेणेहं निव्वहे भिक्खु' इत्यादि। शब्दार्थ--'भिक्खू-भिक्षुः साधु 'जेण-येन' जो अन्न और जलसे 'इह-इह इसलोकमें 'निव्वहे-निर्वहेत्' संयम यात्रादिका विनाश न हो जाय 'तहाविह-तथाविधम्' द्रव्य क्षेत्र काल आदिकी अपेक्षासे अशुद्ध 'भन्नं पाणं-अन्नं पानं' आहार पानी की 'अन्नेसिं-अन्येषां दूसरे साधुको 'अणुप्पयाणं-अनुप्रदानम्' देना 'तं विज्जं परिजाणिया-तत् विद्वान् परिजानीयात्' विद्वान् मुनि ये सभी को ज्ञपरिज्ञासे जानकर प्रत्याख्यान परिज्ञासे उसका त्याग करे ॥२३॥ अन्वयार्थ-जिस एषणीय शुद्ध आहार पानी से इस लोक में કહેવાને આશય એ છે કે-યશ, કીર્તિ, શ્રાધા, વન્દન પૂજન વિગેરે જે કઈ લેકમાં કામ છે, તે બધું સંસારભ્રમણનું કારણ છે. એમ સમજીને આત્મહિતૈષી બુદ્ધિમાન પુરૂષે તેને ત્યાગ કરે. રેરા 'जेणेहं णिव्वहे भिक्ख' त्यालि Avt-'भिक्खू-भिक्षुः' साधु 'जेण-येन' रे मन भने पालीथी 'इई-इइ' भाasvi 'निव्व-निर्वहेत्' सयभयात्रा न विनाश न याय 'तहाविहंतथाविधम्' तेव। ४१२ मात द्रव्य, क्षेत्र, ७ विरेनी अपेक्षायी मशुद्ध 'अन्नं पान' मा २ पाणीने 'अन्नेसि-भन्येषों' ollan साधुने 'अणुप्पयाणअनुप्रदानम्' भा५' 'त विज्ज परिजाणिया-तत् विद्वान् परिजानीयात्' विद्वान સુની આ બધાને જ્ઞપરિજ્ઞાથી જાણીને પ્રત્યાખ્યાન પરિણાથી તેને ત્યાગ કરે છે૨૩ અન્વયા–જે એષણીય શુદ્ધ આહારપાણીથી આ લેકમાં સંયમ યાત્રાને For Private And Personal Use Only
SR No.020780
Book TitleSutrakritanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy