SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir राहित्येन सर्वेषां प्राणिनां संसारसमुदाद् रक्षणकर्तारो भान्तीत्यतो नान्यथा बदन्तीति भावः । 'त्ति' इति पूर्वोक्तपकारेण 'बेमि' ब्रवीमि कथयामि। इति सुधर्मस्वामि कथनम् ॥६॥ ॥ इति श्री विश्वविख्यात-जगवल्लभ-प्रसिद्धवाचक-पश्चदशभाषाकलितालतकलापालापापविशुद्धगधपद्यनैकग्रन्थनिर्मापक, वादिमानमर्दक-श्रीशाहच्छत्रपति कोल्हापुरराजमदत्त'जैनाचार्य' पदभूषित - कोल्हापुरराजगुरुबालब्रह्मचारि-जैनाचार्य - जैनधर्मदिवाकर -पूज्य श्री घासीलालव्रतिविरचितायां श्री "सूत्रकृताङ्गसूत्रस्य" समयार्थबोधिन्या. ख्यायां व्याख्यायां याथातथ्यनामकम् षोडशं गाथाऽध्ययनं समाप्तम् ॥१६॥ ॥ समाप्तः प्रथमश्रुतस्कन्धः॥ संसार समुद्र से रक्षा करने वाले होते हैं। अतः वे अन्यथावादी नहीं हो सकते । ऐसा मैं कहता हूं। यह सुधर्मा स्वामी का वचन है ॥६॥ जैनाचार्य जैनधर्मदिवाकर पूज्य श्री घासीलालजीमहाराजकृत "स्त्रकृताङ्गसूत्र" की समयार्थबोधिनी व्याख्या का विधिनिषेध नामक सोलहवां अध्ययन समाप्त ॥१६॥ प्रथम श्रुतस्कंध समाप्त ॥ સમુદ્રથી રક્ષા કરવાવાળા હોય છે. તેથી તેઓ અન્યથા કહેવાવાળા હતા નથી. એ પ્રમાણે હું કહું છું. આ સુધર્માસ્વામીનું વચન છે. મારા જૈનાચાર્ય જનધર્મદિવાકર પૂજ્યશ્રી ઘાસીલાલજી મહારાજપૂત “સૂત્રકૃતાંગસૂત્રની સમયાઈધિની વ્યાખ્યાનું વિધિનિષેધનાનનું સોળમું અધ્યયન સમાપ્ત ૧૩ પહેલું કૃતસકંધ સમાપ્ત . ૧-૧૬ છે For Private And Personal Use Only
SR No.020780
Book TitleSutrakritanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy