SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A समयार्थबोधिनी टीका प्र. श्रु. अ. १६ विधिनिषेधस्वरूपनिरूपणम् ५४२ आत्मास्तित्ववादः स प्राप्तो येन स आत्मवादमाप्तः आत्मास्तिस्ववादोत्या, यद्वा-तथा आत्मन उपयोगलक्षणस्याऽसंख्येयप्रदेशात्मकस्य संकोचविकाशवतः स्वकृतकर्मफळमोक्तुः प्रत्ये कसाधारणशरीरतया व्यवस्थितस्य द्रव्यपर्यायतयानित्यानित्याधनंतधर्मात्मकस्य च वादः आत्मवादस्तं प्राप्त आत्मरादमाप्ता, 'विऊ' विद्वान् जीवानीवादिसमस्तपदार्थस्य स्वरूपवित् । 'दुइओ वि' द्विधातोऽपि द्विपकारतोऽपि व्यतो भावतश्चापि 'सोयपलिच्छिन्ने स्रोतः परिच्छिन्नः-स्रोतांसि द्विविधाग्यपि, तत्र द्रव्यस्रोतांसि विषयेषु-इन्द्रियाणां प्रवृत्तयः, भावस्रोतांसि मनोझामनोनशब्दादि. विषयेषु रागद्वेषोत्यत्तिरूपाणि तानि परिच्छिमानि अपनीतानि येन स परिच्छिभस्रोताः। तथा 'गो प्रयासकारलामट्ठी' नो पूजासत्कारलाभार्थी, नो-नैव स्वस्य पूजायाः श्लाघादिरूपाया सत्कारस्य वखादिरूपस्य लाभः प्राप्तिः, तस्य अर्थी-पार्थकः पूजासत्कारलाभार्थी पूनासत्कारादिकं नेच्छतीति भावः, किन्तु - समानभाव धारण करने वाला है।। आस्मा के अस्तित्व को स्वीकार करता हो । अथवा उपयोग लक्षण वाले, असंख्यात प्रदेशी, प्राप्त शरीर के अनुसार संकोच विस्तार स्वभाव वाले, अपने किये कर्मके फल को भोगने वाले प्रत्येक शरीर और साधारण शरीर आदि रूप से रहे हुए, द्रव्य और पर्याय की अपेक्षा से नित्यता, अनित्यता आदि अनन्तधर्मों से युक्त आत्मा के वाद अर्थात् सिद्धान्त को प्राप्त हो । जीव अजीव आदि समस्त पदार्थों के स्वरूप का ज्ञाता है।। उपर्युक्त द्रव्य और भाव रूप दोनों प्रकार के स्रोतों को बंध कर देने वाला हो । आदर सत्कार वस्त्रादि के लाभ का अर्थी न हो, किन्तु श्रुन चारित्र धर्म का अभिलाषी આત્માના અસ્તિત્વને સ્વીકાર કરવાવાળા હેય, અથવા ઉપયોગ લક્ષણવાળા, અસંખ્યાત પ્રદેશી, પ્રાણ શરીર પ્રમાણે સંકેચ વિસ્તાર સ્વભાવવાળા, પોતે કરેલા કર્મના ફળને ભેગવવા વાળા પ્રત્યેક શરીર અને સાધારણ શરીર વિગેરે રૂપથી રહેલા દ્રવ્ય અને પર્યાયની અપેક્ષાથી નિત્યતા, અનિત્યતા વિગેરે અનંત ધર્મોથી યુક્ત આત્માના વાદ-સિદ્ધાંતને પ્રાપ્ત થયેલ હેય જીવ અજીવ વિગેરે સઘળા પદાર્થોના સ્વરૂપને જાણનાર હોય, ઉપર કહેલ દ્રવ્ય અને ભાવરૂપ અને પ્રકારના સ્ત્રોતને બંધ કરવાવાળા હેય આદર સત્કાર અને વસ્ત્ર વિગેરેના લાભની ઈચ્છાવાળા ન હોય, પરંતુ શ્રુતચારિત્ર ધર્મની અભિલાષા-ઇચ્છાવાળા હોય, અર્થાત જે આદર અને સત્કાર માટે ક્રિયા For Private And Personal Use Only
SR No.020780
Book TitleSutrakritanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy