SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी टीका प्र. श्रु. अ. १५ आदानीयस्वरूपनिरूपणम् ५५५ शाटी संतन्यते इति भावः अतः 'कम्म' कर्म वर्तमानभवे क्रियमाणं पापं कर्म 'हेच्चाण' हित्वा परित्यज्य 'जं मयं' यन्मतम् यत् तीर्थकरादिमहापुरुषैः संमतं मोक्षोपायभूतं तपःसंयमादिकं तस्य सिंमुहीभूया' संमुखीभूताः-तदभिमुखा: तदाराधनपरायणाः साधनो भवन्तीति । येऽधुना संसारोन्मुखास्ते मन्ये पूर्वजन्मोपार्जितकर्मवशवत्तिन एव यथायथं कर्मान्तरं संपादयन्तः भवपरंपरामेव माप्नुवन्ति । महापुरुषस्तु पण्डितवीर्येण संयुक्तः पूर्वजन्मकृतमष्टप्रकारकं कर्माऽपगमय्य मोक्ष प्राप्नुवन्तीति भावः ॥२३॥ मूलम्-जं मयं सवसाहणं तं मयं सल्लगत्तणं । साहइत्ताण तं तिन्ना देवा वा अभविंसु ते ॥२४॥ छाया- यन्मत सर्वसाधूनां तन्मतं शल्यकर्तनम् । साधयित्वा तत्तीर्णाः देवा वा अभूवन ते ॥२४॥ कर्म से ही नवीन कर्म बंधता है, कर्म रूपी तन्तुओं से ही आगामी कर्म रूपी साड़ी बनती है। अतएव साधु वर्तमान भव में किये जाने वाले कर्म को त्याग कर तीर्थंकर आदि महोपुरुषों द्वारा सम्मत, मोक्ष के उपायभूल तप संयम आदि के अभिमुख होते हैं। __आशय यह है कि इस समय जो संसार की ओर उन्मुख हैं, पूर्वजन्म में उपार्जित कर्मों के वशीभूत होकर नये नये कर्मोंका बन्ध करते हुए भवपरम्परा को ही प्राप्त होते हैं। किन्तु महावीर पुरुष पण्डितवीर्य से युक्त होकर पूर्वजन्म में उपार्जित आठ प्रकार के कमों को दूर करके मोक्ष प्राप्त करते हैं ॥२३॥ ___ 'जमयं सवसाहणं' इत्यादि । शब्दार्थ--'ज-सन्चसाहूणं मयं-यत्सर्वसाधूनां मतम्' जो सब છે. તેથી જ સાધુ વર્તમાન ભવમાં કરવામાં આવવાવાળા કર્મને ત્યાગ કરીને તીર્થકર વિગેરે મહાપુરૂ દ્વારા સઘળા મેક્ષના ઉપાય રૂપ તપ અને સંયમ त२५ भन गावे छे. કહેવાનો આશય એ છે કે–આ વખતે જે સંસાર તરફ વળેલા છે. તે પૂર્વ જન્મમાં પ્રાપ્ત કરેલ કર્મોને વશ થઈને નવા નવા કર્મોને બંધ કરતા થકા ભાવ પરંપરાને પ્રાપ્ત થાય છે. પરંતુ મહાવીર પુરૂષ પંડિત વીર્યથી યુક્ત થઈને પૂર્વ જન્મમાં પ્રાપ્ત કરેલ આઠ પ્રકારના કર્મોને દૂર કરીને મોક્ષ પ્રાપ્ત કરે છે. ૨૩ 'ज मयं मनसाहूण' त्यादि Ava-.-'जं सनसाहूणं मयं-यत् सर्वसाधूनां मतम्' रे मस्त साधु For Private And Personal Use Only
SR No.020780
Book TitleSutrakritanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy