SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org , सार्थबोधिनी टीका प्र. थु. अ. १५ आदानीयस्वरूपनिरूपणम् વ सः पूजानास्वादकः । कुतो न स्वादयति-अत आह- 'अणासर' अनाशयः, आशयः अभिलाषद्योतको ऽभिप्रायः, इच्छा वा स न विद्यते यस्य सोऽनाशयः । तथा 'जए' यतः प्रयतः संयमे यत्नवान् सदा निरविचारः संयमवानित्यर्थः । कुतो यतः अयम् यतः प्रयतः संयमे यत्नवान् सदा निरतिचारः संयमवानि - स्यर्थः । कुतो यतः अयम् 'दंते' दान्तः इन्द्रिय नो इन्द्रिय दमनशीलः, कथमीदृशस्तत्राह - 'दढे ' दृढ: - देवादिकृतविषयादिप्रलोभनैरपि अविचलितस्वभावः । कुत एवम् 'आर मेहुणे' आरतमैथुनः आरतमुपरतं निवारितं मैथुनमब्रह्मचर्यं यस्य स आरतमैथुनः निरस्तशब्दादिविषयाभिलाषः, प्राणातिपातादिविरविमस्वात् । मोक्षमार्गसाधकायतचारित्रवत्वाच्च । अधानुशासकस्य विशेषणसार्थकतामाह-स वसुमान् संयमधनत्वात् पूजानास्त्रादकः सत्काराद्यननुमोदकस्वात्, अनाशयःदन न करे। क्यों आस्वादन न करे ? इसका उत्तर यह है कि वह अभिलाषा, प्रयोजन या इच्छा से रहित हो । संघम में यतनावान् हो अर्थात् निरतिचार संयम का पालन करे । इन्द्रिय और मन को दमन करने वाला हो। ऐसा भी क्यों हो ? इस कारण कि देवता आदि के defen प्रलोभनों के होने पर भी धर्म से विचलित नहीं होता और विलिन न होने का कारण यह है कि वह मैथुन आदि इन्द्रिय संबंधी भोगों से विरत होता है। वह प्राणानिपात आदि पापों से निवृत्त होता है, मोक्षमार्ग का साधक होता है और आयत (दीर्घ) चारित्रवान् होता है। इस कारण उसमें शब्दादि विषयों की अभिलाषा नहीं होती । तात्पर्य यह है कि सच्चा अनुशासक अर्थात् उपदेष्टा (उपदेशक ) वही होता है जो संयम रूपी धन से युक्त हो, सत्कार आदि का अनु Acharya Shri Kailassagarsuri Gyanmandir ન કરવી ? આ પ્રશ્નનો ઉત્તર એવા છે કે-આ અભિલાષા, પ્રત્યેાજન અથવા ચ્છિાથી રહિત હાય છે. સંયમમાં યતનાવાળા હાવુ' અર્થાત્ નિરતિચાર સંય મનુ પાલન કરે ઈન્દ્રિય અને મનનુ દમન કરવા વાળા હાય એવુ પણ કેમ હાય ? એ કારણે કે દેવતા વિગેરેના વિષય સંબંધી પ્રલેાભના હાવા છતાં પણુ ધર્મથી ચલાયમાન થતા નથી, અને ચલાયમાન ન થવાતુ કારણુ તે મૈથુન વિગેરે ઇન્દ્રિય સખશ્રી ભાગેાથી વિરત હાય છે, તે પ્રાણાતિપાત વિગેરે પાપાથી નિવૃત્ત હાય છે, મે ક્ષમાના સાધક હોય છે. અને આયત (દી) ચારિત્રવાનૂ ઢાય છે. તે કારણથી તેમાં શબ્દ વગેરે વિષયની અભિલાષા-ઈચ્છા હોતી નથી. કહેવાનુ તાત્પ એ છે કે-સાથે અનુશાસક અર્થાત્ ઉપદેશક એજ ઢાય છે કે જે સયમ રૂપી ધનવાળા સત્કાર વગેરેનું અનુમાઇન ન કરતાં For Private And Personal Use Only
SR No.020780
Book TitleSutrakritanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy