SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समाबोधिनी टीका प्र.श्रु. म. १४ ग्रन्थस्वरूपनिरूपणम् अन्वयार्थ:-(से) सः- यथावस्थितागमस्य प्रणेता (सुद्धमुत्ते) शुदमा, शुदम्-निर्मलं प्ररूपणतोऽध्ययननश्च सूत्रम्-प्रवचनं यस्य स शुद्धभूत्रा सम्पग्रूपेण शुद्धसूत्रम् इत्यर्थः, तथा यः (उवहाणपं च) उपधानांच-पुत्राराधनाथं तपश्चरणशील इत्यर्थः तथा 'तत्थ तस्थ' तत्र तत्र आज्ञया बायस्थले पाइयैव ग्राह्या, हेतु कस्थले हेतुनैव ग्राह्यः एतद्हणसम्पन्नः (जे) या (धम्म) धर्म श्रुतचारित्राख्यम् (विंदइ) विन्दति-सम्यक्षाप्नोति, एतादृशः पुरुषः (आदेज्जवक्के) आदेयवाक्यः तत्रादेयं-ग्राह्य वाक्यं वचनं यस्य स आदेयकाक्यो भवति (कुसले) कुशल-आगरप्रतिपादने निपुणः (वियत्ते) व्यक्तः-विचार पूर्वकं कार्यकारी (स) स!-एतादृशः पुरुषः (तं समाहि) तं भावसमाधिम्-ज्ञानादिकम् (भासिउ) भापितु परेमा प्रतिपादयितुम् (अरिहइ) अर्हति-योग्यो भवतीति । (त्तिबेमि) इति ब्रीमि, इति शब्द: अध्ययनसमाप्तिबोधकः इत्यई मुधर्मस्वामी तुभ्यं ब्रवीमि-कथयामि इति ॥२७॥ टीका- 'जे' यः 'से' सम्यग्दर्शनस्याऽदूषकः-यथास्थितागमस्यार्थादिक मनुविचिन्त्य भाषक: 'सुद्धसुत्ते' शुद्धसूत्रः तत्र शुद्धं-निर्मलं यथावस्थितमरूपणया. ___ अन्वयार्थ-यथावस्थित आगम का प्रणेता, प्राण और अध्ययन की अपेक्षा निर्मल प्रवचन वाला, तपस्वी आज्ञा द्वारा ग्राह्य आगम को आज्ञा से और हेतुग्राह्य को हेतु से ग्रहण करने वाला ऐसा जो पुरुष श्रुतचोरित्र धर्म को प्राप्त करता है, वह ग्राह्यवचन, आगम प्रतिपादन में निपुण, विचार कर कार्य करने वाला ही समाधि का प्ररूपण करने के योग्य होता है। सुधर्मा स्वामी जम्बू स्वामी से कहते हैं। जैसा भगवान से मैंने सुना है, ऐसा मैं कहता हूं ॥२७॥ टीकार्थ--जो सम्यग्दर्शन को दूषित न करने वाला आगम के वास्तविक अर्थ का विचार करके भाषण करता है, जो प्रवचन सूत्र का અન્વયાર્થ—યથાવસ્થિત આગમના પ્રણેતા પ્રરૂપણ અને અધ્યયનની અપેક્ષાથી નિર્મલ પ્રવચનવાળ તપસ્વી આજ્ઞા દ્વારા ગ્રાહ્ય આગમને આજ્ઞાથી અને હેત શાહા આગમને હેતુથી ગ્રહણ કરવાવાળે એ જે પુરૂષ શ્રતચાત્રિ ધર્મને પ્રાપ્ત કરે છે તે ગ્રાહ્યવચન, આગમના પ્રતિપાદન કરવામાં નિપુણ, એ અને વિચારીને કાર્ય કરનાર જ સમાધિની પ્રરૂપણ કરવામાં યોગ્ય થાય છે. સુધર્માસ્વામી જખ્ખ સ્વામીને કહે છે કે, જે રીતે ભગવાનની પાસેથી મેં સાંભળ્યું છે એ જ રીતે હું કહું છું. શરણા ટીકાઈ– જેઓ સમક્ દર્શનને દૂષિત ન કરતાં આગમના વાસ્તવિક અને વિચાર કરીને ભાષણ કરે છે, જે પ્રવચન સૂવનું શુદ્ધ અધ્યયન અને For Private And Personal Use Only
SR No.020780
Book TitleSutrakritanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy