SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रकृताङ्गसूत्र मूलम्-अट्ठावयं ने सिक्खिजा वेहाईयं च णो वए। . हत्थकम्मं विवायं च तं विजेज परिजोणिया ॥१७॥ छाया- अष्टापदं न शिक्षेत वेधातीतश्च नो वदेत् । हस्तकमै विवादं च तद्विद्वान परिजानीयात् ॥१७॥ अन्वयार्थः- (अट्ठावयं न सिक्खिज्जा) अष्टापदं-द्यूतक्रीडारूपं न शिक्षेतनाऽभ्यसेत् , (वेडाईयं च णो वए) वेधातीतम् अधर्मप्रधानं वचो नो वदेत् । (इस्थकम्म) हस्तकम-कलहादिकम् (विवायं च) विवादं य-शुष्कवादं न कुर्यात (त) तदेतद् अष्टापदादिकं संसारकारणमिति (विज्ज) विद्वान् (परिजाणिया) परिजानीयात्-ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिक्षया परित्यजेदिति ॥१७॥ _ 'अट्ठावयं न' इत्यादि। शब्दार्थ--'अट्ठावयं न सिक्खिज्जा-अष्टापदं न शिक्षेत' साधु जुआ खेलने का अभ्यास न करे 'वेहाईयं च णो वए-वेधातीतश्च न वदेत्' जो बात अधर्म प्रधान हो अर्थात् धर्म विरुद्ध हो ऐसी बात न बोले 'हत्यकम्म-हस्तकर्म' हस्तकर्म अर्थात् कलह विगैरह तथा 'विवायं-विवाद' विवाद न करे 'तं-तत्' साधु इन बातों को संसार भ्रमण का कारण ज्ञपरिज्ञा से जानकर प्रत्याख्यान परिज्ञासे उसका त्याग करें ॥१७॥ ____ अन्वयार्थ-साधु अष्टापद अर्थात् धूत आदि का या चाणक्य शास्त्र आदि का अभ्यास न करे। अधर्म प्रधान वचनों का प्रयोग न करे। हस्तकर्म तथा विवाद अर्थात् शुष्कवाद आदि न करे। यह सब संसार के कारण हैं, इस प्रकार जान कर मेधावी प्रत्याख्यानपरिज्ञा से उनका त्याग देवे ॥१७॥ 'अढावयं न' त्या शहा-'अढावयं न सिक्खिज्जा-अष्टापदं न शिक्षेत' साधु ॥२ २. पानी मय.स न ४२. 'वेहाइयं च णो वए-वेधातीतच न वदेत' ने पात અધમ પ્રધાન હોય એટલે કે ધર્મ વિરૂદ્ધ હોય એવી વાત ન બેલે “રા. फम्म-हस्तकर्म' तम' अर्थात ४९ ३७यो विगेरे तथा 'विवाय-विवाद' વાદ વિવાદ ન કરે ‘-a7 સાધુ આ સઘળી વાતને જ્ઞપરિણાથી સંસાર ભ્રમણના કારણ રૂપ માનીને પ્રત્યાખ્યાન પરિજ્ઞાથી તેને ત્યાગ કરે છેલછા અન્વયાર્થ–સાધુએ, અષ્ટાપદ અર્થાત્ દૂત વિગેરેને અથવા ચાણક્ય શાસ્ત્ર વિગેરેને અભ્યાસ ન કરો. અધર્મ પ્રધાન વચનને પ્રવેગ ન કરે. હરત કર્મ તથા વિવાદ અર્થાત્ શુષ્કવાદ વિગેરે ન કરે. આ બધું સંસારના કારણ ૩૫ છે. આ રીતે સમજીને મેધાવી પુરૂષે જ્ઞપરિજ્ઞાથી તેને અનર્થનું કારણ જાણીને પ્રત્યાખ્યાન પરિણાથી તેને ત્યાગ કરે, ૧ળા For Private And Personal Use Only
SR No.020780
Book TitleSutrakritanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy