SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी टीका प्र. श्रु. अ. १४ प्रन्थस्वरूपनिरूपणम् रियं' निस्तारितम्-पाखण्डिमिः प्रतार्य निष्कासितं स्वगच्छतः स्वयमेव नि: मृतं वा तम् अश्लोक्य 'बुसिम' संयमयुक्तम् 'मन्नमाणा' मन्यमानाः 'अणेगे' अनेके 'पावधम्मा' पापधर्माणा-पाखण्डिनः परतीथिकाः स्वकुटुम्बिनो वा प्रसारयन्ति प्रतार्य मार्गाच्यावयन्ति । कमिव 'अपतनाय' अपनजातम् 'छावं' शावम् 'व' इन कस्य-'दियस्स द्विजस्य-पक्षिणः, अपनजातं पक्षिशिशुमित्र शिष्यम् 'हरिसु' हरेयुः ते परतीथिका अपुष्टधर्माण, यथा पक्षरहितं पक्षिशिशु मांसमक्षकाः पक्षिणो हरन्ति, एवं निर्वलं शिष्यं स्वगच्छाद्विनिर्गतं यथा तथा था तमेकाकिनं परतीथिकाः स्वकुटुम्बिनो वा नयेयुः, पूर्व चाटुवचनै व्यामोह्य पश्चान्मार्गाद्धृष्टं कुर्वन्तीति समुदितार्थः ॥३॥ ____ एकाकीभूय विहरतः साधोरने के दोपाः संभवन्ति, अतः सदेव गुरुकुले पासो विधेय इति दर्शयति सूत्रकारः 'ओसाणं' इत्यादि । मूत्रम्-ओसाणमिच्छे भणुए समाहिं अणोसिए करेइणेचा। ओभासेमाणे दवियस्स वित्त णे णिकसे बहियाँ आसुपन्ने ॥४॥ छाया-अवसानमिच्छेन्मनुमः समाधि, मनुषितोनान्तकर इति ज्ञात्वा । अवमासयन द्रव्यस्य वृत्तं, न निष्कसेब्दहिराशुपज्ञः ॥४॥ नहीं पाया है। ऐसे अपरिपक्व साधु को गच्छ से गुरुवर्ग द्वारा निकाला हुआ या स्वयं निकला हुआ देख कर अपने हाथ आया जान कर, अनेक पापधर्मी पाखण्डी परतीथिक या उसके कुटुम्बी जन प्रलो. भन देकर मार्ग से भ्रष्ट कर देते हैं । ठीक उसी प्रकार जैसे बिना पाखों के पक्षी शावक को ढंक आदि मांस भक्षी पक्षी हरण कर लेते हैं। ___ एकाकी होकर विचरण करने वाले साधु को अनेक दोष उत्पन्न होते हैं । अतएव सदेव गुरुकुल में निवास करना चाहिए । यह सूत्रः ગચ્છથી ગુરૂવર્ગ દ્વારા બહાર કહાડેલો અથવા સ્વયં બહાર નીકળે જોઈને પિતાના હાથમાં આવેલ સમજીને અનેક પાપ ધર્મ પાખંડી પરતીથિક અથવા તેના કુટુમ્બી ભાવીને માર્ગથી ભ્રષ્ટ કરે છે. જેમકે પાંખ વિનાના પક્ષીના બચ્ચાને ઠંક કંક વિગેરે માંસ ખાનારા પક્ષી હરણ કરીને લઈ જાય છે. તેવા એકલા થઈને વિહાર કરવાવાળા સાધુને અનેક દેશે ઉત્પન્ન થાય છે. તેથી સદા ગુરુકુળમાં જ વાસ કર જોઈએ. તે બતાવવા સૂત્રકાર કહે છે વાતાની હત્યાની અનાર પક્ષી For Private And Personal Use Only
SR No.020780
Book TitleSutrakritanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy