SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समयार्थबोधिनी टीका प्र. क्षु. अ. १३ याथातथ्यस्वरूपनिरूपणम् ૧ ( न पूयणं चैव न पूजनं चैव वस्त्रपात्रादिलामरूपं पूजनं नाभिलषेत् तथा (सिकोयगामी) लोककामी - आत्मश्लाघावान् न भवेत् एवम् - (सब्वे अण सर्वान् अनर्थान् (परिवज्जयंते ) परिवर्जयन् परिहरन् (Rs) कस्यापि जीवस्य (पियम) मियमप्रियं वा ( णो करेजा न कुर्यात् ॥ २२ ॥ टीका- 'अणाउले ' अनाकुल:- सूत्रार्थाद् विपरीतं न गच्छन् (य) च पुनः ( अकसाइ) अकषायी - क्रोधादिकषायरहितः 'भिक्खू' भिक्षुः साधुः - धर्मदेशनां कुर्वन् 'न पूयणं चेव' न पूजनं वस्त्रपात्रादिलाभरूपं नामिषेदिति यावत् । तथा - 'सिलोयगामी' लोककामी- आत्मपरीसाकामतावान् पूजाला वाकामेन देशनायां नो प्रवृत्तो भवेत् । तथा 'कस्स' कस्यापि जीवस्य 'वियमपि वा' नियममिय वा, तत्र मियं श्रोतुर्यत् प्रियम् - राज देश मक्कखी कथारूपं त्रिकथादिकं छलित कथादिकं च अमियं तत्समाश्रितदेव निन्दां च 'गो करेज्जा' कथमपि न कुर्यात् 'सव्वे' सर्वानेव 'अनर्थान् पूजालामाद्यभिप्रायेण स्वकृतान् परदूषणतया च परलाभ रूप पूजा का अभिलाषा नहीं करे और आत्मश्लाघी (अपनी प्रशंसा) न हो । एवं सभी अनर्थों को छोड़ते हुए किसी भी प्राणी का प्रिय या अप्रिय आचरण न करे ||२२| टीकार्थ -- अनाकुल अर्थात् सूत्र के अर्थ से विपरीत न जाता हुआ तथा कोष आदि कषायों से रहित साधु धर्मदेशना करता हुआ न तो aa पात्र आदि के लाभ की इच्छा करे और न आत्मप्रशंसा की कामना करे। पूजा-प्रशंसा की इच्छा से देशना देने में प्रवृत्त न हो । तथा किसीका बुरा न करे अर्थात् राजकथा देशकथा, भोजनकथा और स्त्रीका रूप विकथा, छलितकथा तथा सभी प्रकार के अनर्थों अर्थात् पूजा लाभ आदि की अभिलाषा जनित स्वकृत अनर्थों से और पर કરે. અને આત્મશ્લાઘી (પેતાના વખાણુને ઇચ્છવાવાળા) ન અને તથા બધા જ અનનિ છેડીને કાઈ પણ પ્રાણીને પ્રિય અથવા અપ્રિય લાગે તેવુ આચરણ ન કરે ા૨ા ટીકા--અનાકુળ અર્થાત્ સૂત્રના અર્થથી વિપરીત ન જનાર તથા ક્રોધ વિગેરે કષાયથી રહિત સાધુ ધ દેશના કરતા થકા વસ્ત્ર પાત્ર વિગેરેના લોભની ઈચ્છા ન કરે. તથા આત્મપ્રશસાની પણ ઈચ્છા ન કરે. પૂજા-પ્રશસાની ઈચ્છાથી દેશના આપવામાં પ્રવૃત્ત ન થવું. તથા કાઇનું પણ ભુરૂ કરવુ' નહીં, અર્થાત્ રાજ કથા, દેશકથા, ભાજન કથા અને સ્રીકથા રૂપ વિથા, છલિત કથા, સઘળા પ્રકારના અનર્થાન અર્થાત્ પૂજાલાલ વિગેરેની ઈચ્છાથી થવાવાળા सू० ४९ For Private And Personal Use Only
SR No.020780
Book TitleSutrakritanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy