SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रकृताङ्गसूत्रे मूलम्-धायण रयणं चेव वैथी कम्मविरेयणं । . वैमणंजणपलीमथं तं विजं परिजाणिया॥१२॥ छाया-धावनं रञ्जनं चैव बस्तिकर्मविरेचनम् । वमनाञ्जनं पलिमन्यं तद्विद्वान् परिजानीयात् ॥१२॥ अन्वयार्थः-- (धोयण) धावन-हस्तपादादीनां वस्त्राणां प्रक्षालनम् (रयणं) रञ्जनं हस्तादीनाम् 'बत्थीकम्मं विरेयणं' बस्तिकमविरेचनम्-तत्र वस्तिकर्म-अधोमार्गेण जलाकर्षणम् (एनिमा) इति लोकमसिद्धम् , विरेचनम्-(जुलाव) इति प्रसिद्धम् , (वमणंजण) वमनाञ्जनम् , वमनम् -मसिद्धम् , अञ्जनम्-नेत्रे कज्जलादिकरणम् , तदेतत्सर्वम् , (पलीमंथं) पलिमन्थम्-संयमोपघातकरम् (विज्ज) विद्वान-पण्डितः (परिजाणिया) परिजानीयात्-ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया परित्यजेत् ॥१२॥ ... 'धोयणं रयणं चेव' इत्यादि। शब्दार्थ--धोयणं-धावनम्' हाथ पैर तथा वस्त्र आदि धोना 'रयणं-रञ्जनम्' तथा हस्तादिको रंगना 'बत्थीकम्मं विरेयणं-घस्तिकर्म विरेचनम्' बस्तिकर्म करना और विरेचन 'वमणंजण-वमनाञ्जनम्' दवा लेकर वमन करना तथा आखों में अञ्जन लगाना इत्यादि 'पलिमर्थ. मलिमन्ध' संयमको नष्ट करने वाले कार्यों को 'विज्जं परिजाणियाविद्वान् परिजानीयात्' विद्वान् पुरुष समझके त्याग करे ॥१२॥ - अन्वयार्थ-हाथ पग एवं वस्त्र आदि का धोना, रंगना, एनीमा लेकर विरेचन करना, वमन करना, अंजन लगाना, इन सबको संयम का घातक समझ कर ज्ञानी पुरुष इन को त्याग दे ॥१२॥ 'धोयणं रयणं चेव' त्या शार्थ - 'धोयण-धावनम्' 14 41 तथा ४५i विणे३ धावा. रयणं-रञ्जनम्' तथा डा विरे २१। 'बत्थीकम्म विरेयणं-बस्तिकर्म विरेचनम्' मस्ति भ ४२७ मन विरेयन 'वमणंजन-वमनाञ्जनम्' ने भन -3टी ४२वी तथा मासोमा मive et विगेरे पलिमंथ- पलिमन्थं' सयभने नाश ४२वापामा २ 'विज्ज परिजाणिया-विद्वान् परिजानीयात्' विद्वान् પુરૂષ સમજીને તેને ત્યાગ કરે ૧રા અન્વયાર્ય–હાથ પગ અને વસ્ત્ર વિગેરેને ધવા, રંગવા, ઇનિમા લઈને રચ લેવો, ઉલટી કરવી, કાજળ લગાવવવું. આ બધાને સંયમના ઘાતક સમને જ્ઞાનિ પુરૂષે તેને ત્યાગ કરે ૧૨ For Private And Personal Use Only
SR No.020780
Book TitleSutrakritanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy