SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ૨ www.kobatirth.org सूत्रकृताङ्गसूत्रे अन्वयार्थः - ( भिक्खू) भिक्षुः - निरवद्यभिक्षणशीलः साधुः ( बहूजणे वा ) बहुजनो वा भवेत् ( तह) तथा ( एगचारी ) एकचारी - एकाकी वा भवेत् सः ( अरइं) अरतिम् - संयमारुचिम् (इंच) रतिं च- असंयम रुचि च ( अभिभूय ) अभिभूय - पराभूय - दूरीकृत्य ( एगस्स) एकस्य - एकाकिन एव (जंतो) जन्तो:(जीवस्य ( गई ) गतिः - भवान्तरगमनरूपा (आगई य) आगतिश्च भवान्तरादागमनरूपा भवतीति (एगंतमोणेन) एकान्तमनेन सर्वथा शुद्धसंयममाश्रित्य ( वियागरेज्जा) व्यामृणीयात् कथयेत् ॥१८॥ - Acharya Shri Kailassagarsuri Gyanmandir W टीका- 'भिक्खू' भिक्षुः- निरवद्यभिक्षणशीलो मुनिः 'बहुजणे' बहुजनः बहवो जनाः साधनः संयमसहायकारिणो यस्य स तथाविधो भवेत् 'तह' तथा 'वा' वा अथवा 'एमचारी' एकचारी - प्रतिमामतिपत्तिकाले जिनकल्पि कावस्थायामन्यदा वा एकाकिविहारी भवेत् कस्याश्चिदप्यवस्थायां वर्त्तमानो भवेदित्यर्थः सः 'अरई' अरविम् अस्मानतया मलमलिनगात्रत्वेन अन्तमान्तअन्वयार्थ - निर्दोष भिक्षाग्रहण करने वाला साधु जनों से युक्त हो या अकेला (रागद्वेषसे रहित पडिमाधारी) ही हो । किन्तु अरति रूप संयम में अरुचि तथा रतिरूप असंयम में रुचि को दूर कर जीव का अकेला ही भवान्तर गमन और भवान्तर से आगमन रूप नति आगति का एकान्त मौन होकर शुद्ध संयम के साथ उपदेश करें ॥ १८ ॥ टीकार्थ-साधु चाहे बहुत से सहायक साधुओं के साथहो चाहे एकाकी हो (रागद्वेष रहित हो) तथा पडिमा अंगीकार करने की स्थिति में, जिनकल्पिक अवस्था में अथवा किसी अन्य समय में अकेला विचरण कर रहा हो, सार यह कि किसी भी अवस्था में क्यों न हो, कदाचित् अरति को प्राप्त हो जाय स्नान न करने से (शरीर संस्कार रहित અન્વયા—નિર્દોષ ભિક્ષા ગ્રહઁણુ કરવાવાળા સાધુ ઘણા સાધુજનેાથી ચુંક્ત હાય અર્થાત્ એકલા (રાગદ્વેષથી રહિત પડિમાધારી) જાય પરંતુ અતિ રૂપ અરૂચીને દૂર કરીને જીવનુ' એકલાનું જ ભવાન્તરમાં ગન અને ભવાન્તરથી આગમન રૂપ ગતિ આગતિનું એકાન્ત મૌન થઈને સયમ પૂર્વક ઉપદેશ કરે ૫૧૮૫ ટીકા સાધુ, ઘણુા સાધુઓની સહાયથી યુક્ત હોય અથવા એકલા જ હાય (રાગદ્વેષ રહિત હોય) તથા ડિમા અંગિકાર કરવાની સ્થિતિમાં, જીનકલ્પિક અવસ્થામાં અથવા ઇ ખીજા સમયમાં એકલા વિચરણકરી રહ્યા For Private And Personal Use Only હાય કહેવાને! હેતુ એ છે કે-કાઇ પણ અવસ્થામાં કેમ ન હેાય ? કદાચ ઋરતિ ભાવને પ્રાપ્ત થઈ જાય તેા અર્થાત્ સ્નાન ન કરવાથી (શરીર સંસ્કાર
SR No.020780
Book TitleSutrakritanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy