SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org समार्थबोधिनी टीका प्र. थु. अ. १३ याथातथ्यस्वरूपनिरूपणम् ३६७ सर्वमदाः 'सज्यगोत्तावयगा' सर्वगोत्राऽपगताः, गोत्र - कुलादिकम्, ततोsrगताः सन्तः 'महेसी' महर्षी - विशिष्टतपः शोषितकल्मषाः 'उच्च' उच्चां सर्वोतमाम् 'अगोतं' अगोत्रम् - गोत्रादिरहिताम् ' गई' गतिम् - मोक्षाख्याम् 'वयंति' व्रजन्ति - गच्छन्तीति । च शब्दात् कर्माविशिष्टाः सन्तः पञ्च महाविमानेषु वा कल्पातीतेषु जन्तीति । धीरोहि पूर्वोक्तमदस्थानं परित्यजेत ज्ञानयुक्ता पुरुषो गोत्राद्यभिमानं न करोति, अतः सः गोत्रादिरहितो महर्षिः सर्वतः उत्तमां मोक्षासंगतिं प्राप्नोतीति भावः । १६ ।। मूलम् - भिक्खू मुच्चे तह दिट्ठधम्मे, गामं च नगरं च अणुष्पविस्सा | से ऐसणं जाण मणेसणं च, Acharya Shri Kailassagarsuri Gyanmandir अन्नरस पाणस्स अणाणुगिद्धे ॥ १७॥ छाया -- भिक्षुर्मुदस्तथा दृष्टधर्मा, ग्रामं च नगरं च अनुपविश्य । स एषणां जानन् अनेषणां च अन्नस्य पानस्याऽननुगृद्धः ॥ १७॥ प्रत्याख्यानपरिज्ञा से त्याग देते हैं । ऐसे सर्व मर्दों के त्यागी और गोत्र कुल आदि से पृथक् महर्षिगम सर्वोत्तम एवं गोत्र आदि से रहित मोक्ष नामक गति में जाते हैं। अगर उनके कुछ कर्म शेष रह जाते हैं तो पांच कल्पातीत अनुत्तर विमानों में उत्पन्न होते हैं । आशय यह है कि धीर पुरुष सभी मदस्थानों का त्याग करे | ज्ञानवान् पुरुष को गोत्र आदि का अभिमान नहीं करना चाहिए । जो गोत्र आदि के मद का त्यागकर देते हैं । वे गोत्र रहित उत्तम मुक्तिगति की प्राप्ति करते हैं ॥ १६ ॥ પ્રત્યાખ્યાન પરિજ્ઞાથી તેના ત્યાગ કરે છે. એવી રીતે બધા જ મદેને! ત્યાગ કરનાર અને કુલ ગેત્ર આદિથી પૃથક્ એવા મહર્ષિં ગણુ સર્વોત્તમ અને ગેત્ર વિગેરેથી રહિત માક્ષ ગતિમાં જાય છે. અથવા જો તેમના કાઈ કમ બાકી રહી જાય તે પાંચ કલ્પાતીત અનુત્તર વિમાનામાં ઉત્પન્ન થાય છે. કહેવાના આશય એ છે કે—ધીર પુરૂષે સઘળા મસ્થાનાને ત્યાગ કરવે. જ્ઞાનવાન પુરૂષને ગેત્ર વિગેરેનુ' અભિમાન કરવુ* ન જોઈએ. જેએ ગાત્ર વિગેરેના મદના ત્યાગ કરે છે, તેઓ ગાત્ર રહિત ઉત્તમ મુક્તિ ગતિને પ્રાપ્ત કરે છે. ૧૬૫ For Private And Personal Use Only
SR No.020780
Book TitleSutrakritanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy