SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१८ सूत्रकृताङ्गसूत्र दिक-सम्यग्रज्ञानदर्शनचारित्रम् (पवेयइस्स) प्रवेदयिष्यामि,-प्रकटयिष्यामि, तु शब्देन मिथ्यादृष्टीनो दोषानपि कथियिष्यामि (सओ य) सतश्व-चारित्रवतः पुरुषस्य (धम्म) धर्मम्-श्रुतचारित्ररूपम् तथा-(सोलं) शीलम्-उद्युक्तनिहारित्वम् तथा-(संति) शान्तिम्-सकल फर्मक्षयलक्षणां निर्वृतिम् (पाउंकरिस्सामि) पादुः करिष्यामि प्रकटयिष्यामि तथा-(असो य) असतश्च पुरुषस्य परतीथिकादेःच शब्दाद्- अधर्म पापम्, अशीलं कुत्सितशीलम् तथा-(असति) अशान्तिम्-भनिर्वाणरूपाम् एतत्सर्व प्रकटयिष्यामि ॥१॥ ___टीका-सुधर्मस्वामी जम्बूस्वामिनं प्रत्याह-'आहत्तहीयं तु' याथातथ्य तु यथा तथा भावो याथातथ्यम्-तत्वम्, तच्च परमार्थचिन्तायां सम्यग्ज्ञानादिकमेव, अतस्तादृशज्ञानादिकमेव प्रदर्शयति-'पुरिसस' पुरुषस्य-जीवस्य यत् 'जायं' जातम्-समुत्पन्नम् 'माणपगार' ज्ञानपकारम्, अत्र प्रकारशब्द:-आयर्थ रूप ज्ञान प्रकार का निरूपण करूंगा, और मिथ्यादृष्टियों के दोषों का भी कथन करूंगा, एवं चारित्र वाले पुरुषों का श्रुत चारित्र लक्षण धर्म तथा शील एवं सकल कर्म क्षय रूप शान्ति को भी प्रगट करूंगा। इसी प्रकार असच्चरित्र परतीथिकादि पुरुषों के पाप अधर्म अशील कुत्सित शील एवं अशान्ति वगैरह सभी दुर्गुणों को भी प्रगट करूंगा ॥१॥ टोकार्थ-सुधर्मास्वामी जम्बूस्वामी के प्रति कहते हैं-पथार्थता को याथातथ्य कहते हैं, उसका अभिप्राय है तत्त्व । परमार्थ दृष्टि से विचार किया जाय तो सम्यग्ज्ञान सम्यग्दर्शन सम्यक् चारित्र सम्यक् तप ही याथातथ्य या तत्व हैं । अत एव यहां उनको ही दिखलाया जाता है । जीव को उत्पन्न होने वाले 'नाणप्पयार' अर्थात् ज्ञानप्रकार को પણ કરીશ. અને મિથ્યાદષ્ટિના દેનું પણ કથન કરીશ તેમજ ચારિત્ર શીલ પુરૂષના સકલ કમાય રૂપ શાંતિને પણ પ્રગટ કરીશ તેજ રીતે અસચારિત્રવાળા પરતીર્થિક પુરૂષના પાપ, અધર્મ અશીલ, કુત્સિતશીલ અને અશાંતી વિગેરે સઘળા દુર્ણને પણ પ્રગટ કરીશ. ૧ ટકાથ–સુધર્માસ્વામી જખ્ખસ્વામીને કહે છે કે-યથાર્થ પણને યાથા. તવ્ય કહે છે. તેને અભિપ્રાય છે તવા પરમાર્થ દષ્ટિથી વિચાર કરવામાં આવે તે સમ્યફજ્ઞાન સમ્યક્ દર્શન સમ્યક્ ચારિત્ર સમ્યક્ તપ જ યથાતથ્ય અર્થાત્ તત્વ છે. તેથી જ અહિયાં તેને જ દેખાડવામાં આવે છે. જીવને ઉત્પન્ન થવાવાળા “નાણમ્પયાર' અર્થાત જ્ઞાન પ્રકારને હું કહીશ For Private And Personal Use Only
SR No.020780
Book TitleSutrakritanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy