SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ‘सुत्रकृताङ्गसूत्र ॥ अथ त्रयोदशमध्ययनम् ॥ गत समवसरणाख्यं द्वादशमध्ययनम्, साम्मत-त्रयोदशमारभ्यते, अस्य पूर्वाध्ययनेन सहाऽयमभिसम्बन्धः-पूर्वाऽध्ययने परवादिनां मतानि निरूपितानि, सभिराकरणमपि च कृतम्, तन्निराकरणं च वस्तुतो याथातथ्येन भवतीत्यस्मिन्न. ध्ययने याथातथ्यं प्रतिपादयिष्यते । इत्यनेन सम्बन्धन आयातस्यास्याध्ययनस्य इदमादिमं सूत्रम्-'आहत्तहीयं' इत्यादि । ___ अथ च पूर्वाध्यनस्यान्तिमसूत्रेण सहास्यादिसुत्रस्यायं सम्बन्धः अनन्तरसूत्रे 'वलयाविमुक्के' मुनिवलयाद्विमुक्तो भवेत् इत्यमिहितम् अत्र भाववलयस्याधिकारस्तेनाऽत्र भाववलयं रागद्वेषरूपं गृह्यतेऽतो भाववलयाद् विमुक्तस्यैव यायातथ्यं भवतीत्यनेन सम्बन्धेन सूत्रकारः माह-'आहत्तहीये' इत्यादि । मूलम्-आहत्तहीयं तु पवेयइस्सं, नाणप्पगारं पुरिसस्स जायं। तेरहवें अध्ययनका प्रारंभ समवमरण नामक बारहवां अध्ययन समाप्त हुआ। अथ तेरहवां अध्ययन का प्रारंभ किया जाता है। पूर्ववर्ती अध्ययन के साथ इस अध्ययन का यह सम्बन्ध है-धारहवें अध्ययन में परवादियों के मत का निरूपण और निराकरण किया गया है। वह निराकरण वस्तुतः याथातथ्य से होता है, अत एव इस अध्ययन में याथातथ्य का प्रतिपादन किया जायगा । इस सम्बन्ध से प्राप्त इस अध्ययन का यह प्रथम सूत्र है-आहत्तहीयं' इत्यादि। તેરમા અધ્યયનને પ્રારંભસમવસરણ નામનું બારમું અધ્યયન પુરૂં થયું. હવે તેમાં અધ્યયનને પ્રારંભ કરવામાં આવે છે. આના પહેલાના અધ્યયન સાથે આ અધ્યથનને આ પ્રમાણેને સંબંધ છે.–બારમા અધ્યયનમાં પરવાદિના મતનું નિરૂપણ અને નિરાકરણ કરવામાં આવેલ છે, તે નિરાકરણ ખરી રીતે યથા તથ્યથી થાય છે, તેથી આ અધ્યયનમાં યથાતથ્યનું પ્રતિપાદન કરવામાં આવશે આ સંબન્ધથી પ્રાપ્ત થયેલ આ અધ્યયનનું આ પહેલુંસૂત્ર છે. 'बाहत्तहीयं' या For Private And Personal Use Only
SR No.020780
Book TitleSutrakritanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy