SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tauntier प्र. श्रु. अ. १२ समवसरणस्वरूपनिरूपणम् ફર अन्वयार्थ : - (सन्चलोए) सर्वलोके पश्चास्तिकायात्मके समस्तलोके ये ( डहरे य) डहरा - लघवः पृथिवीकायिका केन्द्रियाः, कुन्थुपिपीलिकादयः, सूक्ष्मा वा (पाणे) माणाः प्राणिन:, (ये) च पुनः (बुड्ढे थ) वृद्धाथ महान्तो स्यादयो बादरावा (पाणे) प्राणाः प्राणिनः सन्ति (ते) तान सर्वान (आत्तओपास) आत्मवत् पश्येत् । तथा (इ) इमं प्रत्यक्षतया दृश्यमानम् (महंतं) महान्तम् अनाद्यनन्तत्वाद् विशालम् (लोयं) लोकम् - जीवाजीवात्मकम् (उच्हती) उत्प्रेक्षेत कर्मवशाद् दुःखरूपत्वेन विचारयेत् तथा - (बुद्धे) बुद्ध: - विज्ञाततत्रो हेयोपादेयकुशलो मुनि: (अप्पमत्ते) अप्रमत्तेषु - अप्रमत्तयोगेषु ( परिव्वज्जा) परिव्रजेत् - विचरेत्, अप्रमतो भूखा विशुद्धसंयमं पालयेदिति भावः || १८ || टीका-पद्येवं तर्हि मुनिः किं कुर्यादित्याह-सम्बलोए' सर्वलोके पश्चास्ति कायात्मके लोके ये 'डहरे य पाणे' डहरा - लघवः कुन्यादयः सूक्ष्मा वा माणाःसे दुःखरूप से विचारकरे कथा 'बुद्धे-बुद्धाः तवदर्शी मुनि 'अप्पमसेतु - अप्रमतेषु संयम पालन योग में परिव्वज्जा-परिव्रजेत् दीक्षित् होकर विशुद्ध संयमका पालन करे || १८ || अन्वयार्थ - इस पंचास्तिकायात्मक सम्पूर्ण लोक में जो छोटे अर्थात् पृथ्वीकायिक आदि एकेन्द्रिय तथा कुन्यु पीपिलिका आदि प्राणी हैं और जो बडे अर्थात् हाथी आदि बादर प्राणी हैं, उन सब को अपने समान देखे तथा जाने । इस विशाल लोक को दुःख रूप विचारे और कुशल मुनि अप्रमत्त योगों में विचरे विशुद्ध संगम का पालन करे | १८ टीकार्थ-मुनि को क्या करना चाहिए, सो कहते हैं- इस पंच अस्तिकाय रूप लोक में जो कुंथु आदि सूक्ष्म प्राणी हैं और जो बडे तथा 'बुद्धे - बुद्ध:' तलने लगुवावाणा भुति 'अप्पमत्तेसु-अप्रमत्तेषु सत्यमनुं पान ४२वामां 'परिव्वएज्ज- परिव्रजेत्' दीक्षा अंजीर उरीने विशुद्ध साथ. મનું પાલન કરે. ૧૮૫ અન્વયા — આ પંચાસ્તિકાય!ત્મક સપૂર્ણ લેામાં જેએ નાના અર્થાત્ પૃથ્વીકાયિક આદિ એકેન્દ્રિય તથા કુન્થુ પિપીલિકા વિગેરે પ્રાણિયા છે, અને જેએ મોટા અર્થાત્ હાથી વિગેરે જે ખાદર પ્રાણી છે, તે બધાને પેતાની જેમજ જુએ, અને પેાતાની ખરાબર સમજે. આ વિશાલ લાકને દુઃખરૂપ વિચારે તથા કુશલ મુનિ અપ્રમત્ત ચેગેામાં વિચરે અને વિશુદ્ધ સંયમનુ पावन ४२ ॥१८॥ ટીકા”—મુનિએ શુ કરવુ જોઈએ, તે કહેવામાં આવે છે, આ પચ અસ્તિ કાય રૂપ લાકમાં કુછુ વિગેરે જે સૂક્ષ્મ પ્રાણી છે, અને મેટા હાથી For Private And Personal Use Only
SR No.020780
Book TitleSutrakritanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy