SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TE - -- ---- - सूत्रकृताङ्गम विद्याधराः, तथा-(काया) काया:-षड्जीवनिकायाः (य) च-तथा-(आगासगामी) आकाशगामिनः-पक्षिगः, सम्प्राप्ताकाशगमनलब्धिमन्तो विद्याचारणादयो पा तथा (जे) ये-केचित् (पुढोसिया) पृथिव्याश्रिताः पृथिवीनिश्रिताः पृथिव्याधेकेन्द्रिया द्वित्रिचतुःपञ्चेन्द्रिया वा, सर्वे चतुर्विंशतिदण्डकस्थाः प्राणिन इत्यर्थः, सर्वे स्वकृतकर्मभिः (पुणो पुणो) पुनः पुनः-चार वारम् (विपरियासं) विपर्या सम्-अरहट्टघटीन्यायेन परिभ्रमणम् (उवें ति) उपयन्ति प्राप्नुवन्ति संसारे परिभ्रमन्तीत्यर्थः ॥१३॥ टोका-'जे' ये-केचन रक्खसा' राक्षसाः-व्यन्तरविशेषाः राक्षसग्रहणेन सर्वेऽपि व्यन्तराः संगृहीता भवन्ति । तथा-'जे जमलोइया वा' ये यमलौकिका अम्बाम्बरीपादयः परमाधार्मिकादयः 'जे वा सुरा' ये वा सुराः-सौधर्मप्रभृतयो धैमानिकाः । इह च शब्देन ज्योतिष्काणां सूर्यदीनां संग्रहः। तया-'गंधव्या' ये गन्धर्वा:-विद्याधरा व्यन्तरभेदाः। तथा-'काया' कायाः-पृथिवीकायादयः शब्द से ज्योतिष्क हैं . तथा गंधर्व एवं छह जीवनिकाय हैं, आकाशगामी पक्षी हैं या आकाशगमन लब्धिवाले विद्याचारण आदि हैं तथा पृथ्वीके आश्रित एकेन्द्रिय, छीन्द्रिय श्रीन्द्रिय, चतुरिन्द्रिय और पंचेन्द्रिय हैं, अर्थात् चौबीसों दण्डकों के अन्तर्गत सभी प्राणी हैं; वे अपने अपने किये कर्मों से भवभ्रमण को प्राप्त होते हैं ॥१३॥ ____टीकार्थ-यहां 'राक्षस' शब्दसे सभी व्यन्तरों को ग्रहण किया गया है, अतएव जो गन्तर हैं, जो यमलोक में रहने वाले अम्ब, अम्बरीष आदि परमाधार्मिक हैं, जो सौधर्म आदि विमानों में रहने वाले वैमा निक देव हैं, 'च' शब्दसे सूचित सूर्य आदि ज्योतिष्क देव हैं, जो गन्धर्व नामक व्यन्तर हैं, पृथ्वीकायिक आदि छह जीवनिकाय हैं, जो કાય છે. આકાશમાં જવાવાળા પક્ષી છે, અથવા આકાશગામી લીવાળા વિદ્યાચારણ વિગેરે છે, તથા જે કઈ પૃથ્વીના આશ્રિત એકેન્દ્રિય, દ્વીન્દ્રિય, ત્રીન્દ્રિય, ચતુરીન્દ્રિય અને પંચેન્દ્રિય છે, અર્થાત્ ચોવીસે દંડકના અંતર્ગત સઘળા પ્રાણિ છે, તેઓ રેટની જેમ પિત પિતાના કરેલા કર્મોથી ભવભ્રમણ પ્રાપ્ત કરે છે. ૧૩. ટીકાથ–અહિયાં “રાક્ષસ' શબ્દથી સઘળા વન્તરને ગ્રહણ કરેલા છે. તેથી જે વ્યન્તર છે, તથા યમ લેકમાં રહેનારા જે અમ્બ, અબરીષ વિગેરે પરમાધાર્મિક છે, જે સૌધર્મ વિગેરે વિમાનમાં રહેવાવાળા વૈમાનિક દે છે, તથા “ શબ્દથી બતાવેલા સૂર્ય વિગેરે જ્યોતિષ્ક દેવ છે, જે ગંધર્વ નામના વ્યક્તર દેવ છે, પૃશિવકાયિક વિગેરે છ જવનિકાય છે, જે આકા For Private And Personal Use Only
SR No.020780
Book TitleSutrakritanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy