SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रकृताङ्गसूत्रे भिक्खू स भिक्षुः स साधुः 'परमाणुगामियं' परमार्थानुगामुकम् परम:-प्रधान भूतः सापेक्षया योऽर्थों मोक्षः संयमो वा न मनुगछत्तीति-तच्छीटश्च वा इति परमार्थाऽनुगामुकः-सम्यग्दर्शनादिः तमपि विचार्य-कारे संपारमागरेऽस्माकं पतितानां कोऽपि त्राता नास्ति एतमर्थ परितो शिलोका तथा-पर्वः प्रधानभूतस्य सर्वैः पार्थनीयस्य मोक्षस्य कारण सम्वदर्शनज्ञावचारित्रमेव निरतिशय सुखस्वरूप प्रापयति, इति सम्यगविचार्य निम्मयो' निर्ममः-निर्गतं ममं-बाह्याभ्यमारपरिग्रहादौ ममत्वं यस्यासौ निर्भमः-समत्वयुद्धरहितः । था-'निरहंकारो' निरहङ्कारः-कुलादिमदरहितः, 'म तपः स्वाध्यायादिकमीशमुन्कृष्ट विद्यते' एतादृशमभिमानमपहाय परित्यक्त पर्वाभिमानः, रागद्वेवरहितः इत्थं भूतः स भिक्षुः 'जिगाहियं जिनाऽहितम्-जिनः रागद्वेषरहितै स्तीर्थकरादिभिराहित:प्रतिपादितोऽनुष्ठितो वा यो मार्गः, अथवा-जिनानां सम्बन्धी यो मार्गस्तं चरेत्-अनुतिष्ठेत् ॥६॥ मूलम्-चिंच्चा वित्तं च पुते य जाईओ य परिग्गहं। चिच्चा गणतंगं सोयं निरवेक्खो परिवंए ॥७॥ छाया-त्यक्त्वा वित्तं च पुत्रांश्च ज्ञातींश्च परिग्रहम् । त्यक्त्वा खल अनन्तगं शोकं निरपेक्षः परिव्रजेत् ॥७॥ संयम अथवा मोक्ष रूप परमार्थ को समझ कर और यह सोच कर कि संसार सागर में गिरे हुए हमारे लिए कोई रक्षक नहीं हैं, सब से उत्तम एवं सभीके द्वारा प्रार्थनीय मोक्ष का कारण सम्यग्दर्शन, ज्ञान, चारित्र और तप ही है-इन्हीं के द्वारा सर्वोत्तम सुख प्राप्त किया जा सकता है, इस प्रकार सोच विचार करके, बाह्य एवं आभ्यन्तर परिग्रह से ममता भाव हटा कर कुल आदि के मद से रहित होकर तथा तप एवं स्वाध्याय आदि का भी अहंकार न करता हुआ, राग द्वेष से रहित होकर तीर्थंकरों द्वारा प्रतिपादित मार्ग पर चले ॥६॥ સંયમ અને મેક્ષરૂપ પરમાર્થને સમજીને અને સંસારમાં પડેલા એવા અમારું રક્ષણ કરનાર કંઈ જ નથી એમ સમજી વિચારીને સૌથી શ્રેષ્ઠ તથા સઘળાઓ દ્વારા વાછનીય એવા મોક્ષનું કારણ સમ્યગ્દર્શન, જ્ઞાન, ચારિત્ર અને તાજ છે, તેના દ્વારાજ સર્વોત્તમ સુખ પ્રાપ્ત કરી શકાય છે, આવા પ્રકારને વિચાર કરીને બાહ્ય અને આત્યંતર પરિગ્રહથી મમતાભાવ હટાવીને કુલ વિગેરેના મદથી રહિત થઈને તીર્થકરો એ પ્રતિપાદન કરેલ માર્ગનું અવલમ્બન કરવું દા For Private And Personal Use Only
SR No.020780
Book TitleSutrakritanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy