SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुत्रकृताङ्गसूत्रे छाया-चत्वारि समवसरणानीमानि, पावादुका यानि पृथग् वदन्ति । क्रियामक्रिया विनयमिति, तृतीयमज्ञान माहुश्चतुर्य मेव ॥१॥ अन्वयार्थः - 'इमाणि' इमानि-लोकपसिद्धानि 'चत्तारि' चत्वारि-चतुः संख्यकानि चतुर्विधानीत्यर्थः, (समोसरणाणि) समवसरणानि परतीर्थिकसम्हाः सन्ति (जाई) यानि ये परतीर्थिकसमूहा। (पावादुया) मावादुका:-मजल्पका वाचालाः सन्तः (पुढो वयंति) पृथग्वदन्ति सर्वे ते चत्वारोऽपि परतीथिकाः पृथक पृथक्तया प्रतिपादयन्ति । किं कि प्रतिपादयन्ति तदर्शयति-एके परतीथिकाः (किरियं) क्रियाम्-जीवादिपदार्थाऽस्तित्वरूपाम् (आहेसु) आहुः-कथयन्ति इत्येकं समवसरणम् १ । (मासु) इत्यग्रेणान्वयः । एके द्वितीयसमवसरणगताः परतीथिकाः (अकिरियं) अक्रिपाम् आहुः कथयन्ति इति द्वितीयं समवसरणम् । तृतीयसमवसरमगताः परतीथिकाः (विणयंति) नियमिति केवलाद् विनयादेव मोक्षो भवतीति रूपं विनयम् (तइयं) तृतीयं मतमाहुः-कथयन्ति' इति तृतीयं समवसरणम् ३ । (चउत्थमेव) चतुर्थमेव न चतुर्थादुपरिमतमश्चतुर्थमेव (अन्नाण) अज्ञानम्-अज्ञानादेव मोक्षो भवत्येवं रूपमाहुः-कथयन्ति । एते पूर्वोक्ता श्रत्वारोऽपि पावादुकाः परतीथिकाः पृथक् पृथक्तया स्वमतं प्रतिपादयतः अनविचिन्त्य कथनेन मृणैव वदन्तीत्यग्रेतनगाथया सम्बन्ध इति ॥१॥ अन्वयार्थ-अन्यतीर्थी जिनको पृथक पृथक् कहते हैं, वे समवसरण अर्थात् उनके चार सिद्धान्त ये हैं (१) कोई कोई परतीर्थिक क्रियावाद अर्थात जीव आदि पदार्थो का अस्तित्व कहते हैं यह पहला समसरण है । (२) कोई कोई अक्रियावाद को स्वीकार करते हैं यह दसरा समवसरण है । (३) तीसरे समवसरणवाले वैनयिक हैं, उनको मान्यता है कि अकेले विनय से ही मोक्ष प्राप्त हो जाता है । (४) चौथा समवसरण अज्ञ नवादियों का है, जिनके मतानुमार अज्ञान ही मोक्ष का कारण है,। અવયાર્થ—અન્યતીથિકે જેને જુદા જુદા પ્રકારથી કહે છે, તે સમવસરણ અર્થાત તેઓના ચાર સિદ્ધાંતે આ પ્રમાણે છે. (૧) કઈ કઈ પરતીથિકે કિયાવાદ અર્થાત જીવ વિગેરે પદાર્થોના અસ્તિત્વને સ્વીકારે છે. આ પહેલું સમવસરણ છે. (૨) કઈ કઈ અકિયાવાદને સ્વીકાર કરે છે. આ બીજું સમવસરણ છે. (૩) ત્રીજા સમવસરણવાળા વનયિકે છે. તેઓની માન્યતા એવી છે કે એકલા વિનયથી જ મોક્ષ પ્રાપ્ત થાય છે. (४) याथु समक्स२९४ ज्ञानवाही मेनु छे. तयाना मत प्रमाणे અજ્ઞાન જ મોક્ષનું કારણ છે. For Private And Personal Use Only
SR No.020780
Book TitleSutrakritanga Sutram Part 03
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1970
Total Pages596
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy